________________
Shri Mahavir Jain Aradhana Kendra
७.४८
१०
२०
www. kobatirth.org
विभागस्यावसरः ॥ १०३॥
१९
मेधातिथिभाष्यसमलंकृता ।
[ नवमः
पूर्वोक्तप्रकरणयोः संबन्धश्लोकोऽयं उक्तेषु स्त्रीपुंसयोश्चापत्योत्पत्तौ च दायधर्मस्य
संक्रामति ॥ १०४ ॥
ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः ॥ शेषास्तमुपजीवेयुर्यथैव पितरं तथा ।। १०५ ॥ ज्येष्ठेन जातमात्रेण पुत्री भवति वानवः ॥ पितॄणामनृणश्चैव स तस्मात्सर्वमईति ॥ १०६ ॥ यस्मिन्नृणं सन्नयति येन चानन्त्यमश्नुते ॥ स एव धर्मजः पुत्रः कामजानितरान्विदुः ॥ १०७ ॥ इतरानित्यर्थवादोऽयं । यथाश्रुतितात्पर्यं श्रुतिग्रहणाद्धि कनीयसामभागार्हतैव स्यात् । ततश्च वक्ष्यमाणविरोधः ॥ १०७ ॥
1
१९
Acharya Shri Kailassagarsuri Gyanmandir
ऊर्ध्वं पितु मातुश्च समेत्य भ्रातरः समम् ॥
भजेरन्पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥ १०४ ॥
भजेरन्निति प्राप्तकालतायां लिङ् । तथा पञ्चमे प्रपञ्चितं । अथवा यस्मिन् शयने
पितेव पालयेत्पुत्रान् ज्येष्ठो भ्रातृन् यवीयसः ॥
पुत्रवच्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥ १०८ ॥
पुत्रवत्पालनीया न तु बाला इति धनादिना गर्हणीयाः । तदाह पुत्रवच्चापि वर्तेरन्निति ॥ १०८ ॥
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ॥
ज्येष्ठः पूज्यतमो कोके ज्येष्ठः सद्भिरगर्हितः ।। १०९ ॥
अपरा प्रशंसा । य एव गुणज्येष्ठः स वर्धयति कुलं । अयमेव निर्गुणस्तत्कुलं विनाशयति । शीलवति ज्येष्ठे कनीयांसोऽपि तथाँ वर्तन्ते । तेऽपि गुणहीना विवदन्ति ॥ १०९ ॥
यो ज्येष्ठो ज्येष्ठवृत्तिः स्याक्ष्मातेव स पितेव सः ॥ अज्येष्ठवृत्तिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत् ॥ ११० ॥
ज्येष्ठस्य वृत्तिः । पुत्रे च स्नेहः कनीयांसोऽपि तथैव वर्तन्तेति पालनं शरीरधनेषु तदीयेषु स्ववदनुपेक्षाकार्येभ्यो निवर्तनं यस्त्वन्यथा वर्तते तत्र बन्धुवत्प्रत्युत्थानाभिवादनैः मातुलपितृव्यवत्संपूजा कर्तव्याऽन्यकरण विधेयतानुवृत्तिः ॥ ११० ॥
१ ण-र-गुणो । २ ण-र-तथैव । ३ ण-र-गुणादीना वदन्ति । ४ ण-र-अन्याकरणानुवेदतापवृत्तिः ।
For Private And Personal Use Only