________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४७
अध्यायः]
मनुस्मृतिः। आददीत न शद्रोऽपि शुल्कमिति इच्छातः प्रवृत्तौ शास्त्रीयो नियमो न तु शास्त्रेण पदार्थस्यैव कर्तव्यतोक्ता । यथा मद्यपीतस्य प्रायश्चित्ते मद्यपानं शास्त्रेणानुज्ञातं भवति । शुल्कसंज्ञेन यदेवोक्तं " गृह्णन्हि शुल्क लोभेन " इति । येन तु विशेषेण पुनः पाठोऽसौ प्रदर्शित एव ॥ ९८॥
एतत्तु न परे चक्रुनापरे जातु साधवः ॥ __ यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥ ९९ ॥
तदुक्तं गृहीते शुल्के न कन्येच्छायां सत्यां मृते तु शुल्कदेऽस्या अन्यत्र दानमिति तनिषेधति । यदन्यस्य शुल्कदस्यानुज्ञया पुनरन्यस्मै दीयते पुनः शुल्कं गृहीत्वेति वरं स्वयंवरं तु कारयेत्कन्या। एष एवार्थः ॥ ९९ ॥
नानुशुश्रुम जात्वतत्पूर्वेष्वपि हि जन्मसु ॥
शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥ १००॥* न कुतश्चिदस्माभिः श्रुतं पूर्वेषु जन्मसु कल्पान्तरेष्वित्यर्थः ॥ १० ॥
अन्योन्यस्यान्यभीचारो भवेदामरणान्तिकः॥
एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः॥ १०१॥ अविशेषेण वचनवित्या सर्वक्रियास्वव्यभिचारः । तथा चापस्तम्बः “धर्मे १५ चार्थे च कामे च नाभिचरितव्या” इति । एतावच्च श्रेयो धर्मोऽर्थः कामः । तथा चोक्तं । "त्रिवर्ग इति तु स्थितिः” इति । यच्चाहुरपरित्यागोऽत्राव्यभिचार इतरथा स्त्रीवत्पुरुषस्यानेकाभार्यापरिणयनं न स्यात्तद्युक्तम् । अस्ति पुरुषे वचनं " कामतस्तु प्रवृत्तानां " तथा "वन्ध्याष्टमेऽधिवेत्तव्या " इति । न तु स्त्रियाः । तथा च लिङ्गान्तरं स्यात् " एकस्य ब्रव्यो जाया भवन्ति नैकस्यै बहवः सह पतय " इति (ऐतरेयब्राह्मणे ३।३।)। आमरणान्ते २० भव आमरणान्तिकः। अन्यतरमरणेऽपि तस्यान्तोऽस्तीत्यर्थः । एष संक्षेपेण स्त्रीपुंसयोः प्रकृष्टो धर्मो वेदितव्यः ॥ १०१ ॥
तथा नित्यं यतेयाता स्त्रीपुंसौ तु कृतक्रियौ ॥
यथा नातिचरेतां तौ वियुक्तावितरेतरम् ॥ १०२॥ यतेयातां प्रयत्नवन्तौ तथा स्यातां यथेतरेतरं परस्परं नातिचरेतां । अति- २९. चारोऽतिक्रमः । धर्मार्थकामेष्वसहभावः। कृतक्रियौ कृतविवाहादिसंस्कारौ नियुक्तौ । ततः परोपसंहारः श्लोकोऽयं नानुक्तार्थोपदेशकः ॥ १०२ ॥
एष स्त्रीपुंसयोरुतो धर्मो वो रतिसंहितः॥
आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ॥ १०३ ॥ १ ण-र-स्याशुल्कदस्या । * ण पुस्तके न दृश्यते । २ ण-र-क्रिया । ३ फ-भि ।
For Private And Personal Use Only