SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः। ७४५ वर्षत्रयादूर्ध्वमदीयमाना यं भर्तारं वृणुते तस्य दोषो न कन्यायाः पूर्वेणैव दोषाभाव उक्ते त्रियमाणस्य दोषार्थमिदं ऋतुदर्शनं च द्वादशवर्षाणामिति स्मर्यते ॥९१।। अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा ॥ मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥ ९२ ॥ भ्रात्रादिमिर्यदादौ दत्तं स्वयंवरणाभिप्रायं तस्या अजानद्भिस्तदलङ्करणं तेषामेव ५ प्रत्यर्पयेत् । यदि तु तथाविधाया एव ददाति तदा न त्यागः । तेनास्मै न वयमेनां दास्याम इत्येवमभिप्रायं यद्भूषणं न तस्मिन्नन्यथात्वमापन्ने युक्तं । " स्तेनः स्यादिति” पुल्लिङ्गेन पाठान्तरं वरस्य चौरत्वमाहुस्तस्मात्तेन पित्रा नालङ्कारस्त्याजयितव्यः ॥ ९२ ॥ पित्रे न दद्याच्छुल्कं तु कन्यामृतुमती हरन् ॥ स हि स्वाम्यादतिकामेहतूनां प्रतिरोधनात् ॥ ९३॥ १० शुल्कदेयाया ऋतुमत्याः शुल्कनिरोधोऽयं स च स्वाम्यादतिक्रामेत् । “ बाल्ये पितुर्वशे तिष्ठेत् " इत्युक्तं । वयोन्तरप्राप्तौ वेदयितुः पितुः स्वाम्यं नास्ति । शुल्कादेयाया अपि हेतोः समानत्वात्पितुः स्वाम्यनिवृत्तिः । अपक्रमणं निवृत्तिः । प्रतिरोधनं प्रतिरोधो ऽपत्योत्पत्तिकार्ये केचिदाहुः अमानवोऽयं श्लोकः ॥ ९३ ॥ त्रिंशद्वर्णोद्वरेत्कन्यां हृयां द्वादशवार्षिकीम् ॥ व्यष्टवर्षोऽष्टवर्षी वा धर्मे सीदति सत्वरः ॥ ९४ ॥ इयता कालेन यवीयसी कन्या वोढव्या न पुनरेतावद्वयस एव विवाह इत्युपदेशार्थः । अथापि न यथाश्रुतवर्षसंख्यैव । किं तर्हि । बहुना कालेन यवीयसी वोढव्या । न ह्येतद्विवाहप्रकरणे श्रुतं । येन संस्कार्यविशेषणत्वेन तदङ्ग कालो दशादिवर्षापञ्चविंशत्यादिवर्ष च निवर्तयेत् । ननु च वाक्यान्तरस्थस्याप्यङ्गविधिर्भवत्येव । सत्यमिह प्रकरणोत्कर्षेण २० पाठादाचार्यस्याभिप्रायान्तरमनुमीयते । तथा शिष्टसमाचारः । सुतस्य च पुनारक्रियायां नैष कालः संभवतीति " पुनरिक्रियां कुर्यात् " इति नोपपद्यते ॥ ९४ ॥ देवदत्तां पतिर्भार्या विन्दते नेच्छयात्मनः ॥ तां साध्वीं बिभृयान्नित्यं देवानां प्रियमाचरन् ॥ ९५॥ साध्वी भार्या प्रातिकूल्याप्रियवादादिदोषयुक्ताऽपि भ; न त्याज्येति श्लोकार्थः । २५ अवशिष्टा प्रशंसा । यां तु निरुध्यादेकवेश्मनीत्यसाच्या अपि विहितं तत्सकृयभिचारे । अभ्यासे तु त्याग एव । नान्यथा तां साध्वीं बिंभृयादित्यनेन किंचित्कृतं स्यात् । यदपि "हताधिकारा मलिनां पिण्डमात्रोपनीविनीम् । परिभूतामधःशय्यां वासयेयभिचारिणी ॥" १र-ण-तस्मात्तेन पवित्रानलङ्कारांस्त्यजयितव्याः। २ अ. ५ श्लो. १४८॥ ३र-ण-वेदकृतः । ४ ण-र-त्तिः। ५ याज्ञवल्क्य स्म. आ. ७० । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy