________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४४ मेधातिथिमाष्यसमलंकृता ।
[ नवमः नैत्यकं धर्मकार्य “ सायं त्वन्नस्येत्यादि " अग्निशरणोपलेपनाचमनोदकतर्पणदानादि । अस्या निन्दार्थवादः ॥ ८६ ॥
यस्तु तत्कारयेन्मोहात्सजात्या स्थितयाऽन्यया ॥ यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥ ८७ ॥
यस्त्वेतत्कर्माऽन्ययाऽसमानजातीयया कारयेत्सनातीयायां स्थितायां ब्राह्मण एव स चण्डालः पूर्वस्मादृष्टः ॥ ८७ ॥
उत्कृष्टायाभिरूपाय वराय सदृशाय च ॥ अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि ॥ ८८॥
उत्कृष्टायाभिरूपायेति विशेषणविशेष्यभावः । उत्कृष्टायाभिरूपतराय इत्यर्थः । १० अथवोत्कृष्टाय जात्यादिभिरभिरूपायेति पृथग्विशेषणं । रूपमाकृतिमाभिमुख्येन प्राप्नोति
रूपस्वभाववचनो वा स्वभावः विद्वानप्यभिरूप उच्यते । सदृशाय जात्यादिभिर्वरो वोढा जामाता। अप्राप्तामप्ययोग्यामपि कामवशत्वेन वाऽलमप्राप्तं कौमारं वयः स्मृत्यन्तरेऽनग्निके त्युच्यते । काम स्पृहा यस्या नोत्पन्ना सा चाष्टवर्षा षड्वर्षा वा न त्वत्यन्तबालैव ।
तथाहि लिङ्गम् " अष्टवर्षामिति" । इदमेव लिङ्गं धर्मप्रयुक्ते तामपि विवाहस्येति । अन्यथा १५ रागस्यैव प्रयोजकत्वे कुतोऽप्राप्ताया विवाह इत्याहुस्तदयुक्तं । धनार्थिनोऽपि बालां विवाहयन्ति । नाशास्त्रीयैव सर्वा प्रयुक्तिस्तृतीये निरूपिता ॥ ८८ ॥ .
काममा मरणात्तिष्ठेद्गृहे कन्यमित्यपि ॥ न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् ।। ८९ ॥
प्रागृतोः कन्याया न दानं ऋतुदर्शनेपि न दद्याद्यावद्गुणवान्वरो न प्राप्तः । २० गुणोविद्याशौर्यातिशयः शोभनाकृतिर्वयोमहत्वोपेतता लोकशास्त्रनिषिद्धपरिवर्जनं कन्यायामनुराग इत्यादिः ॥ ८९ ॥
त्रीणि वर्षाण्युदीक्षेत कुमायूतुमती सती॥ ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥ ९० ॥
रेतोऋतुकालं तद्वत्यपि त्रीणि वर्षाणि तद्गृहे आसीत । अतः परममुत्कृष्टाभावे २९ सदृशं समानजातीयं स्वयं वृणुयात् ॥ ९ ॥
अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् ॥ नैनः किंचिदवामोति न च यं साधिगच्छति ॥ ९१ ॥
For Private And Personal Use Only