________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[नवमः
उन्मत्रं पतितं क्लीबमबीजं पापरोगिणम् ॥ न त्यागोऽस्ति द्विषत्याश्च न च दायापवर्तनम् ॥ ७९ ॥
क्लीबबीनशब्दौ नपुंसकमाहतुः । भेदस्तु वातरेता अप्रवृत्तेन्द्रियोपरः यादृशं यो द्वेष्टि तस्य नास्ति निग्रहः पूर्वोक्त अपवर्तनमपहारः प्रोषितप्रतिषिद्धान्नादयः स्मृत्यन्तर५ निषिद्धाः ॥ ७९ ॥
मद्यपाऽसाधुत्ता च प्रतिकूला च या भवेत् ॥ व्याधिता वाऽधिवेत्तव्या हिंसाऽर्थनी च सर्वदा ॥ ८०॥
मद्यपाऽसौ मद्यपानरता । पक्तिसंस्कारगृहकार्यानुष्ठानासमर्था तत्परिजागरैया सा परिवेदनायामर्हति । या तु गुरुभिः प्रतिषेधमापद्यमाना तस्या दण्डं वक्ष्यति " प्रति१० षिद्धां पिबेदिति " । स्वयं नियमस्य त्वन्यनियमव्यतिक्रमवत्प्रायश्चित्तेन प्रत्यापत्तियुक्ता
पुनरधिवेदनं च । तथा च धर्मानुष्ठानप्रजोत्पत्तिगृहकार्योपघातनिमित्तान्यधिवेदननिमित्तानि पठ्यन्ते “ प्रतिकूला व्याधितार्थनीति " । ब्राह्मण्यास्तु शास्त्रेण प्रतिषिद्धमद्यायास्ततः पानप्रायश्चित्तमेव भूयः अतिप्रवृत्तौ पातित्यं तु भ्रूणहन्त्रि हीनसेवायां स्त्री पततीति परि
संख्या नान्नमद्यपाने पातित्यमिति । तदेकादशे वक्ष्यामः । उक्तं च पञ्चमे असत्यवृत्ताऽ१५ साध्वाचारा भृत्येष्वसत्परुषवाक् बलिकर्मणां प्रागेव भुते । दैवपित्र्ययोर्ब्राह्मणभोजनादौ न
श्रद्धावती अतिव्ययशीला भाण्डोपस्करणं न परिरक्षति अनल्पमूल्येन क्रीणाति हिंसानाकुलशङ्कया । स्यादेवातिताडणशीला । अन्वाहिकस्य व्ययस्यापहन्त्री । अधिवेदनं तस्या उपर्यन्याविवाहः ॥ ८ ॥
वन्ध्याष्टमेऽधिवेद्याऽब्दे दशमे तु मृतप्रजा॥ एकादशे स्त्रीजननी सधस्त्वप्रियवादिनी ॥८१॥
अन्यासामप्यधिवेदनमाह । तत्र वन्ध्याऽष्टमेऽन्देऽधिवेद्या दशमे तु मृतपना। नाधिवेदनेऽपत्योत्पत्यभावाद्धि वन्ध्याया अनुष्ठानपरिपातनं स्यात् । अपत्योत्पत्तिविधि राधानविधिश्च नापुत्रे ह्याधानं श्रूयते । एवं मृतप्रजायाः स्त्रीजनन्या अप्रियवादिन्यास्तु दोषाभावेन नाधिवेदने सत्यां क्षमायां श्रमनियमः ॥ ८१ ॥
या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः॥ साऽनुबाप्याधिवेत्तव्या नावमान्या च कर्हिचित् ॥ ८२॥ भत्रे हिता परिचर्यापरानुज्ञापनावमानयोरिह विधानयोः पूर्वासामेतद्भावात् रोगिणी
१-ण-र-द्विषाणायाश्च । २ ज-र-जागरणया ।
For Private And Personal Use Only