SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। ७४१ धर्मश्च तत्कार्यं च धर्मकार्य । सोऽर्थः प्रयोजनं प्रवासस्येति धर्मकार्यार्थ । कुतः न गृहस्थस्य धर्मार्थो दीर्घकालः प्रवासः । अवश्यं ह्यग्नयस्तेन परिचरणीयाः । पांचयज्ञिकमनुष्ठेयं । कुतो गन्तव्यं “ वसन्ते वसन्ते ज्योतिषा यष्टव्यमिति ” तीर्थस्नानादीन्यपि स्मार्तानि च श्रौताविरोधीन्यनुष्ठेयान्यसंविधाय प्रोषितस्य वा भवतीति येनोच्यते संविधायापि प्रवास आपर्वणः स्वयं पर्वणि जुहुयादृत्विजामेकतरकाल इति युक्तं । अनाहिताग्नेस्तीर्थ- ५ यात्रायां पांचयाज्ञिकस्य तुल्यत्वेऽपि स्मातत्वे भार्यासहितस्योपपत्तेः न तत्त्यागे तीर्थगमनं युक्तमुच्यते । गुरुवचनेन यं गुरवो धर्मार्जने राजोपसेवायां वा सुकार्याय प्रेषयन्ति स धर्मार्थ प्रवासः । प्रायश्चित्तं वा तपोवनदेशभ्रमणेन । अथवाऽर्थार्जनार्थमेव धर्मकार्यार्थमभिप्रेतं दरिद्रोऽहं कुतश्विद्धनमर्जयिष्ये । विद्यार्थ । ननु स्नातस्य च भार्याधिगमः । कृतविद्यस्य च स्नानं । तत्र कुतः कृतविवाहस्य विद्यार्थिता । दर्शितमेतत् । ईषदवगत- १० वेदार्थो विवाहेऽधिक्रियते । निश्चिते स्नानादौ नैतयुक्तं । कृतायां धर्मजिज्ञासायां स्नानं जिज्ञासा च विचारपूर्वकसंशयच्छेदननिश्चितार्था । सत्यं । नायं विधिविद्यार्थितायाः । तथा च सति धर्मकार्यार्थमित्यनेनैवावगता स्यात् । उत्पन्नेऽप्यधिकारोपयोगिन्यवगमेऽभ्यासातिशयार्थ विशेषार्थ चान्यासु विद्यासु क्षिप्रं शौर्ययशःख्यापनार्थ बहिः सविशेषविद्यात्वख्यापनार्थ । देशान्तरप्रवसने यशोहेतुः प्रवासः । कामार्थ रूपानीवानुगमोऽभि. १५ प्रेततरां भार्यामुद्रोढुं । स्मृत्यन्तरे प्रसूताभेदेन च कालभेदः स्मर्यते । तथा च विष्णुः " अष्टौ विप्रसूताः षट् राजन्याः चतुरो वैश्या द्विगुणं प्रसूतेति ॥ न शूद्रायाः कालनियमः स्यात्संवत्सरमित्येक " इति ॥ ७६ ॥ संवत्सरं प्रतीक्षेत द्विषाणां योषितं पतिः ॥ ऊर्ध्व संवत्सरात्त्वेनां दायं हत्वा न संवसेत् ॥ ७७ ।। द्वेष्यः पतिर्यस्यास्तां द्विषाणां । एतेन तु सनिष्कासनं कुर्यात् । समपूर्वस्य वसेरेनामिति च द्वितीयानुपपत्तेर्वासयेदिति निर्भसयेत् । पातकेऽपि तस्या निष्कासनं नास्ति " निरन्ध्यादेकवेश्मनि ” इति वचनात् । प्रायश्चित्तेऽप्यस्मिन्निमित्ते विनयाधानार्थोपहार इप्यते । न सर्वेण सर्व आत्यन्तिक आच्छेदः ।। ७७ ॥ अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा ॥ ___सा त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा ।। ७८ ॥ अतिक्रमस्तदुपर्याऽवज्ञानं पथ्यौषधादिष्वतत्परता न पुरुषान्तरसंचारः । मासत्रयं परित्यागश्च संभोगस्यैव पूर्वस्मादेव हेतोः हारकटकादिविभूषणैर्वियुक्ता कर्तव्या । परिच्छदापरिग्रहेण भाण्डकुण्डादिना दासीदासेन वा ॥ ७८ ॥ १ र-धर्मश्चासौ । २ र-ग्रहणं । ३ ण-र-ख-उदीक्षेत । ४ फ-द्विषन्तीं । ५ फ-अपरिच्छादी । २१ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy