________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[ नवमः
हित्वा प्रवासो निषिध्यते । अवृत्तिकर्शिता हि दृष्टदोषप्रदर्शनमथवादः । अवृत्त्या दरिद्रेण कर्शिता पीडिता प्रदुष्येत् पुरुषान्तरसंपादिना । स्थितिमत्यपि स्थितिः कुलाचारस्तत्संपन्ना क्षुर्धावसरे दीना दोषमवाप्नुयादन्यं भर्तारमाश्रित्य जीवतीति भाव्यत एतत् । संभावनायां लिङ् ॥ ७४ ॥
विधाय प्रोषिते वृत्तिं जीवेनियममास्थिता ॥ प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितः ॥ ७५ ॥ नियमो यथा निहते भर्तरि परिग्रहप्रयाणादिनिषेध एवं प्रोषितेऽपि आस्थिता आश्रिता गृहीतवती अकृत्वा तु वृत्ति प्रोषिते शिल्पै वेतति कर्तननालिकाकरणादिना । गर्हितानि वस्तूनि विजनादीनि । एष एव विधवादीनां निजश्रमजन्यो वृत्त्युपायः ।। ७५ ॥
पोषितो धर्मकार्यार्थ प्रतीक्ष्योऽष्टौ नरः समाः ॥ विद्यार्थ षड्यशोऽर्थं वा कामार्थं त्रीस्तु वत्सरान् ॥ ७६ ॥
यदुक्तं कार्यवान्प्रवसोदिति तानि कार्याणि दर्शयति । तद्विशेषेण प्रतीक्षाकालभेदः । परतस्त्विदं तया कर्तव्यमिति चोक्तं । तत्र केचिदाहुः । प्रकरणादगहिर्जीवोदति ।
तदयुक्तं । प्रागस्मात्कालादगर्हितैरितीयं किं म्रियतां न ह्यस्या आत्मत्याग इष्यते । पुंस १५ इव प्रतिषिद्धत्वात् । तस्मात्प्रागप्यस्मात्प्रतीक्षणविधेरगर्हितैः शिल्पैरजीवन्ती गर्हितैर्जीवेत् ।
अन्ये व्यभिचारमिच्छन्ति । तथाच स्मृत्यन्तरे (नारदस्मृ० अ० १२ श्लो० ९७ )
" नष्टे मृते प्रबजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥" अन्येऽप्याहुः । नास्याज्ञाने ब्रह्मचर्यमपनेतुं शक्यते । स्त्रीधर्मेपु हि तदस्या विहितं मनुनाऽपि “ न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु " इति । मृते भर्तरि नास्ति व्यभिचारः । किमङ्गप्रोषिते । पतिशब्दो हि पालनक्रियानिमित्तको ग्रामपतिः सेनायाः पतिरिति । अतश्चास्मादबाधनैषा भर्तृपरतंत्रा स्यात् । अपि त्वात्मनो जीवनाथ सैरंध्रीकरणादिकर्मवदन्यमाश्रयेत। तच्च यदा षण्मासमत्या संवत्सरभृत्या वा कस्मिंश्चिदाश्रिते भर्ता यद्यागच्छेत्तदानीं तां चेद्वशीकुर्याद्वशीकर्तुं शक्नुयात्त्यज त्वं भार्यामिति यावद्भवति
कालो न पूर्वः प्राक् पत्युरेव सा पंचमे चर्वितमन्यत् । २५ अन्येऽप्यर्थमिममाहुः । पुर्वे तु पुन वृत्तमिच्छन्ति । या पत्या वा परित्यक्ता
भवति यस्याः किल पतिरियन्तं कालं निहितवृत्तिको नागच्छति सा तेन त्यक्तैव भवति । ततश्च यदि सा पुनर्भूधर्मेणान्येनोढा भवेत्तदा भर्ताऽभ्यागतो न किंचिद्व्यात्पुनर्भवस्येयं भार्येति । तदयुक्तं । न निष्क्रयविसर्गाभ्याम्" इति तस्य श्लोकस्यार्थवत्वं दर्शयिष्यामः । १ र क्षुधा तद्भावे क्षुधावसरे । अ. ५ श्लो. १५७ ।
For Private And Personal Use Only