________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३९
अध्यायः]
मनुस्मृतिः। न दत्वा कस्यचित्कन्यां पुनर्दद्याद्विचक्षणः ॥
दत्वा पुनः प्रयच्छन् हि पामोति पुरुषानृतम् ॥ ७१ ॥ " तेषां निष्ठा तु विज्ञेया विद्वभिः सप्तमे पद " इति प्राग्विवाहान्मृते वरे दत्तायामपि पुनर्दानाशङ्कायां प्रतिषेधोऽयम् । विशिष्टे तु पुनर्नचनं तथाविधायाः पुनर्भूरुक्ता । नान्यस्मै दत्वा तस्मिन्मृतेऽन्यस्मै दद्यात्तथा कुर्वन्प्राप्नोति पुरुषानृतं मनुष्यहरणे यत्पापं तस्य ५ भवति ॥ ७१ ॥
विधिवत्सतिगृह्यापि त्यजेत्कन्यां विगर्हिताम् ॥
व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥ ७२ ॥ विधिशास्त्रं तदर्हतीति विधिवत् । यादृशः शास्त्रेण विधिरुक्तः "अद्भिरेव द्विजा ग्र्याणाम्" इति स च कैश्चिदुदकाधिकारः कन्याविषये स्मर्यते । तेन प्रतिगृह्यापि त्यजे- १० कन्यां प्राविवाहाद्विगर्हितां दुर्लक्षणां विदुष्टां पूर्व प्रतिगृहीतां मनोज्ञामपि तथा निर्लज्जा बहुपुरुषभाषिणीं व्याधितां क्षयव्याधिगृहीतां प्रदुष्टां रोगिण्यादिशब्दितामन्यगतभावां च त्यजेत् । क्षतयोनि विप्रदुष्टां व्याचक्षते । न ते सम्यङ्मन्यन्ते यदि तावत्पुरुषानुपभुक्ता स्त्री कन्यादिविकृता तदा नैव दुष्यति । अथ पुरुषसंयुक्ता तदा कन्यैव न भवति । तत्र " त्यजेत्कन्यामिति ” सामानाधिकारण्यानुपपत्तिः । उक्तश्च तस्यास्त्यागः । १५ छाना चोपपादिता न्यूनाधिकाङ्गी या हेतुनियुक्ता । अकथितेषु स्वल्पेष्वपि दोषेषु कृतवरणाऽपि त्याज्यैव ॥ ७२ ॥
यस्तु दोषवती कन्यामनास्यायोपपादयेत् ॥ __तस्य तद्वितथं कुर्यात्कन्यादातुर्दुरात्मनः ॥ ७३ ॥
कन्यादोषा उक्तास्ताननाख्यायानुक्त्वा प्रयच्छति ददाति तस्य तद्दानं वितथं २० निष्फलं कुर्यात्प्रत्यर्पणेन । उक्त एवायमर्थः पूर्वश्लोकेनातिस्पष्टीकृतः ॥ ७३ ॥
विधाय वृत्ति भार्यायाः प्रवसेत्कार्यवान्नरः॥
अवृत्तिकर्शिता हि स्त्री प्रदुष्येत्स्थितिमत्याप ॥ ७४ ॥ यदा प्रवसेत्तदा भार्याया वृत्तिं विधाय प्रवसेदिति विधि विधायेत्येवमर्थ द्रष्टव्यं । " प्रवसन्भार्याया वृत्तिं विदधीतेति" तथा कुर्याद्यथाऽस्या यावत्प्रवासं वृत्तिर्भवति । शरीर- २५ स्थितिहेतुभोजनाच्छादनगृह्योपकरणादि । तां विधाय प्रवसेत्स्वदेशाद्देशान्तरं गच्छेत् कार्यवान्कार्य पुरुषार्थो दृष्टोऽदृष्टश्च । अदृष्टो धर्मो दृष्टावर्थकामौ । तथा वक्ष्यति (७६ श्लो.) " प्रोषितो धर्मकार्यार्थ " इत्यादिना । अन्तरेणैतानि निमित्तानि भार्या
१ र-विस्पष्टीकृतः।
For Private And Personal Use Only