________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
न तु देवरादिषु प्रवर्तमानेषु स्त्रिया नियोगसिद्धिरित्यर्थः । तेषामपि वृद्धिस्तद्विधिना क्षेत्रन ईप्सित इति वाच्यं । यतो रागतः प्रवृत्तिरुद्यते । घृताक्तादिनियमविधानमनर्थकमिति चेन्नानर्थकं । तथानियमैरुत्पन्ने क्षेत्रनव्यपदेशो नान्य इति । यदपि गुरुवचनं कर्तव्यमिति केचित्प्रवृत्तिनिवन्धनमाहुः । एवं सति सुरापानादिष्वपि गुर्विच्छया प्रवृत्तिः प्राप्नोति न चासौ गुरुरकार्ये यः प्रवर्तयति
"गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयत"॥ इति स्मरणात् परित्यागश्च गुरुकार्यान्निवृत्तिः । एतेनैतदपि प्रत्युक्तं यन्नियमातिक्रमपातित्यवचनं नियमपूर्विकां वृत्तिमनुनानाति " तावुभौ पतितौ स्याताम्" इति । इतरथा सर्वप्रकारं गच्छतः पातित्यमिति विशेषपतित्यमनुपपन्नं यतस्तन्न केवलस्य पुंसः श्रुयते किं तर्हि स्त्रिया इति तस्याश्च पुत्रार्थिन्या नियोगो विहितस्तदपेक्ष्यं हि व्यतिकमे पतित- १० वचनं "तावुभौ पतितौ स्यातामिति" । असति व्यतिक्रम एकः पतितः पुमानेवातिक्रमे तु द्वावपीत्येवमपि लिङ्गानि गच्छन्त्येव । तस्माद्देवरादिविधिलक्षणः प्रवृत्तिः कथमिति वक्तव्यं । उच्यते । व्यासादिदर्शनेनापत्यपिण्डदान इव क्षेत्रजोत्पत्त्यर्थं सपिण्डानां गुरुनियोगापेक्षा तदा नापगमेन स्तुतिरस्तीत्यनुमन्तव्यं । न हि महात्मनां रागलक्षणप्रवृत्तिरभ्युपगन्तुं न्याय्या । यच्चोक्तं नियमातिक्रमे पतितत्ववचनं लिङ्गमिति तदयुक्तं । यतः पुंसः पंतितत्वे १५ पतितोत्पन्नस्याधिकाराभावादुत्पादनमनर्थकं तस्मादस्ति देवरादिविधेराभासोऽयम् ॥ ३४ ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते कचित् ॥
न विवाहविधायुक्तं विधवावेदनं पुनः ॥६५॥ उद्वाहनं कर्म तत्र ये मन्त्राः प्रयुज्यन्ते " अर्यमणं नु देवं कन्या अग्निमयक्षत" इत्यादयस्तथान्येऽपि तत्संबन्धाः " मया पत्या जरदष्टिः" इति " मया पत्या प्रजावतीति" २० तत्र सर्वत्र वोढुवरयितुः स्वापत्यं भवतीत्याहुः । न तत्र श्रूयते मया यत्र नियुज्यसे ततो जनयेति मन्त्रग्रहणेनैतदर्शयति । मन्त्रार्थवादा अपि नैवंविधाः सन्ति । दूरत एव तदर्शयति । न विवाहविधायुक्तं विधवावेदनं पुनः। आवेदनं गमनमभिप्रेतमन्त्रे। अथ विवाह एवेयं वा संयुज्यते विवाहयिष्यति देवरो भ्रातृजायां ततोऽयं नियोगो विवाहविहित एव । न त्वत्र विवाहविधाविति पूर्वशेषोऽयमर्थवादः ॥ १५ ॥
अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः ॥ मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥ ६६ ॥
१र-पातितत्वे । २ र-उद्वाहकर कर्म । ३ ऋग्वेदे १०८ । ४ र-देवरभ्रातृजायां ।
For Private And Personal Use Only