________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[ नवमः
तस्याप्ययमभिप्रायः । औरसे न लिङ्गविवाहप्रकरणे तु मन्त्रपाठात् । इह त्वेकत्वातिक्रमः । अपुत्र एकपुत्र इति शिष्टप्रवादात् । अथवाऽस्या एव स्मृतेर्द्वितीयपुत्रस्तुतिकल्पनात् । धर्मतः शिष्टाचारतः ॥ ६१॥
विधवायां नियोगार्थे निवृत्ते तु यथाविधि ॥
गुरुवच्च स्नुषावच्च वर्तेयातां परस्परम् ॥ ६२ ॥
इह तु नियोगविषयो यत्र नियुज्यते स च संप्रयोगाभिमर्दपर्यवसान उपगमनलक्षणस्तस्मिन्नित्ते पूर्वैव वृत्तिर्गुरुवत्स्नुषावज्ज्येष्ठस्य भार्यायां गुरुवद्यवीयसस्नुषावत्परस्परग्रहणात् स्नुषावद्वर्तेत स्त्रीपुरुषे ज्येष्ठे देवरे गुरुवत् ॥ ६२ ॥
नियुक्तौ यो विधिं हित्वा वर्तेयातां तु कामतः ॥
तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥ ६३ ॥
विधि " घृताक्त " इत्यादिस्तदतिक्रमे पातित्यं । नियुक्तो ज्येष्ठः स्नुषागः पुमान्गुरुतल्पगः कनीयान् ॥ ६३ ॥
नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः॥
अन्यस्मिन्हि नियुञ्जाना धर्म हन्युः सनातनम् ॥ ६४ ॥
पूर्वेण विहितस्य नियोगस्य प्रतिषेधोऽयं । तत्र केचिद्विधवाग्रहणान्मृतभर्तृकायाः प्रतिषेधः क्लीवेन तु पत्यादनियोक्तव्येति विधिप्रतिषेधौ विभक्तविषयाविति प्रतिपन्नाः । अन्ये तु विधिवाक्ये सन्तानविच्छेदस्य निमित्तश्रवणात्तस्य च क्लीवव्याधितयोम॑तस्याप्युपपत्तिभेदः । न च विध्यभावप्रतिषेधोऽप्यविशिष्ट एव । अपेतधवसंबन्धा विधवेत्युच्यते ।
तत्तुल्यमुभयत्रापि । अवश्यं चैतदेवं विज्ञेयं इतरथा घृताभ्यक्तादिनियमोऽपि क्लीबेन २० नियुज्यमानाया न स्यात् । तत्रापि ह्यामनन्ति “ विधवायां नियुक्तश्च घृताक्त " इति ।
तस्माद्विहितस्याविशेषण प्रतिषेधोऽप्यशिष्टः । अतश्च विषयसमत्वे विधिनिषेधयोर्विकल्पः । अयं च नित्योऽपत्योत्पादनविधिन विकल्प एव कल्पते ग्रहणाग्रहणवत् । यदा तु " पुत्रेण जयति " इत्येवमादिफलोत्पादनविधिस्तदाऽसत्यपत्ये तत्कार्यस्यौ@दोहिकस्योपकारस्याभावाद्भिन्नफलयोः कुतो विकल्पः । समानविषयौ विधिनिषेधावेकार्थे विकल्पेते । षोडशीग्रहणाग्रहणयोरिति केचित् । उक्तमङ्गभूयस्त्वे फलभूय त्वं । प्रधानकार्यसिद्धौ त्वविशेषः तस्मादस्मिन्पक्षे पुत्रोपकाराभावमाह । उपकारविशेषार्थेनास्य प्रवृत्तौ प्रतिषेधातिक्रमण श्येनतुल्यता । इदं त्वत्र निरूप्यं । योऽसौ नियुज्यते स किमिति प्रवर्तते । न हि तस्य विधिरस्ति । ' नियुक्तेन गन्तव्यम्' इति । स्त्रिया पुनर्विद्यते “सम्यक् स्त्रिया नियुक्तयेति" । १ फ-निवृते । २ ण-भावाप्रतिषेधो ।
For Private And Personal Use Only