________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। भवति । यद्येवं मातामहस्यापि दौहित्रोपकारोऽस्ति । ततः पित्रा दुहिता नियोक्तव्येत्यापन्नं उक्तं येनापत्यवन्त उच्यन्ते । देवरसपिण्डग्रहणत्वेन तद्गोत्रा एव त्दृदयमागच्छन्ति । महाभारते च तत्र तत्र नियोक्तृभावो भर्तृपक्षिणामेव दर्शितः । अत एव भ्रातृपुत्रे सति न नियोगः कर्तव्यः । ये हि न युक्तास्तेषामेव संतानोपकारः पुत्रजनिते स्नेहे पत्योपकारमर्थयमाना अधिक्रियन्ते । न मृतस्याधिकारोऽस्ति कथं तर्हि तस्यापत्यमिति व्यपदिश्यते ५ कथंचित्पिण्डदाने स उपकरोति । वचनादिति च ब्रूमः । न ह्यपत्यमुत्पादयितव्यमित्येष विधिस्तेनानुष्ठित इति तथापि तदीय क्षेत्रे नियोगविधिनातेन पिण्डदानादि कर्तव्यमिति शास्त्रार्थः । ततश्च तस्योपकारकमवगतं यथा चैतत्तथा पुरस्तान्निपुणं वक्ष्यामः ।
देवरः पतिभ्राता। सपिण्डः पत्यन्वयः । स एव स्त्रियां स्मृत्यन्तरे जातिमात्राच्चेत्युक्तं भवति । सम्यगिति घृताक्तादिनियमं वक्ष्यमाणमनुवदति । प्रजेप्सिताधिगन्तव्या १० विधौ कृत्य ईप्सितशब्देन कार्याक्षमतामाह । ततो दुहितर्यन्धवधिरादौ च जाते पुनर्नियोगोऽनुष्ठेयः ॥ ५९॥
विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ॥
एकमुत्पादयेत्पुत्रं न द्वितीयं कथंचन ॥ ६ ॥ विधवाग्रहणमतन्त्रं । क्लीवादिनियोगो जीवप॑त्या अप्येष एव विधिः । यतो वक्ष्यति १५ "नियुक्तां यो विधिं हित्वेति" । एतदेव तस्य प्रयोजनं नियमोऽत्र विषयाणां । न नियमानामन्यथा विज्ञायेत। प्रकृतत्वाद्विधवाया एव स्युः। निशि प्रदीपाद्यालोकनिवृत्त्यर्थमेतत्। वचनान्तरेण दिवोपगमनप्रतिषेधात् । अन्ये त्याहुः पुरुषार्थोऽसौ प्रतिषेधः कर्मार्थस्त्वयं तेनाहि गमनेन क्षेत्रजमेकमुत्पादयेत्पुत्रं न द्वितीयम् ॥ ६० ॥
द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः ॥
अनिवृत्तं नियोगार्थ पश्यन्तो धर्मतस्तयोः ॥ ६१ ॥ अस्य प्रतिप्रसवः । द्वितीयः पुत्र इत्येकेषां मतं । तद्विदः क्षेत्रजोत्पत्तिविधिज्ञाः । अनिवृत्तं नियोगाथै पश्यतो नियुक्तया प्रजोत्पादयितव्येत्यस्य विधिरेकस्योत्पादनेन संपत्तिं मन्यन्ते । कस्तेषामभिप्रायः । एकवचनमविवक्षितं मन्यन्ते । द्रव्यप्रधानत्वात् कर्मणो गुणाभावादविवक्षाग्रहैकत्ववत् । ननु चानुपात्तोपदेशे सत्यपि द्वितीयया द्रव्य- २५ प्राधान्यावगमे संख्यादिविशेषेण विवक्षा स्थितैव । “ उद्वहेत द्विजो भार्याम्" इति । लिङ्गादपत्यविधावेकत्वसंख्यातिक्रमो " दशास्यां पुत्रानाधेहीति " (ऋग्वेदे ९१०८ )। यदेवं न द्वित्व एवावस्थानं अस्यामेवाशङ्कायां द्वितीय इति वचनं अन्यनिवृत्त्यर्थमर्थवता
१ण-र-जीवपत्या।
For Private And Personal Use Only