________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः ।
ईदृशोऽयं पुराणकृतो जायापतिलक्षणसंबन्धो यद्भिन्नावपि तावेकीकृताविव दर्शयति । तथाहि अनेकवर्षसहस्रातीतपृथुसंबन्धा मही तेनैव व्यपदिश्यते पृथिवीति । तस्मादन्याऽपि स्त्री यस्य भार्या तस्य पुत्रोऽन्येनापि जातः स्थाणुच्छेदस्य केदारं स्वमाहुः संबन्धान्तरस्याभावात् । स्वस्वामिसंबन्धं षष्ठी प्रतिपादयति । स्थाणुर्गुच्छगुल्मलतादिप्ररूढो यत्र भवति तच्छिनत्ति यः स स्थाणुच्छेदः तस्य तत्क्षेत्रं येन प्ररूढगुल्मलता- १ वीरुधः छित्त्वा भूमिः क्षेत्रीकृता तत्र कर्षणवपनजातं फलं तस्यैव । शल्यवतो मृगमाहुरित्यनुषज्यते । बहूनां मृगमनुधावतामाखेटकार्य यस्यैव संबंधि शरशल्यं मृगे दृश्यते तस्य तमाहुर्यः प्रथमवेद्धश्च स भवतीत्युक्तं " नश्यतीषुः" इत्यत्र ॥ ४४ ॥
एतावानेव पुरुषो यज्जायात्मा प्रति ह ॥
विप्राः प्राहुस्तथा चैतद्यो भर्ता सा स्मृताङ्गना ॥ ४५ ॥ युक्तं च यस्य भार्या तस्थापत्यं यस्माद्भार्याया भर्तुश्चैकत्वमेव प्रजाऽप्यात्मभूतैव कथं वाऽन्यस्यात्मा सोऽन्यस्य भवेत् । एवं तावदृष्टमेतल्लोके शास्त्रज्ञा अप्येवमेव विप्राः प्राहुरिति ॥ ४५ ॥
न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते ॥
एवं धर्म विजानीमः प्रारजापतिनिर्मितम् ॥ ४६॥ अथ मन्येत धनादिदर्दानेन क्रीत्वा स्वीयाः करिष्यन्ते परभार्यायां ततो विनिवृत्ते दुःस्वाम्ये तज्जातो जनयितुः पुत्रो भवतीत्येतन्न यतो न शक्या भार्यात्वेन निष्कसहस्रैरप्यन्यदीयाः स्वत्वमानेतुं । नापि भ; त्यक्ता प्रहीणद्रव्यतया प्रतिग्रहीतः स्वत्वमापद्यते । यत “ उद्वहेतेति " कञभिप्रायक्रियाफलविषयादात्मनेपदालिङ्गान्नान्येव संस्कृताऽन्यस्य भार्या भवति । यथा नाहवन यादय आधातुरन्यस्य क्रियादिनाऽऽहवनीयादिव्यपदेश्या २० निष्क्रयो विक्रयो विनिमयश्च विसर्गस्त्यागस्ताभ्यां न मुच्यते न भार्यात्वमस्या अपैति॥४६॥
सकृदंशो निपतति सकृत्कन्या प्रदीयते ॥
सकृदाह ददामीति त्रीण्येतानि सतां सकृत ॥४७ ।। अयमनुशयविधावष्टमे व्याख्यातः । विभागकाले हि समविषमांशभाग्भिः समविषमांशभागकेषु परिकलय्य विभागः कर्तव्यः । तत्र कृते यो विप्रतिपद्येत तस्य २५ प्रतिषेधार्थमिदं । तत्रापि यद्यसावयथार्थतां कस्यचिदंशस्य प्रज्ञापयेत्तदाऽस्यैव पुनर्विभागः। अथ बहुना कालेनायथाकृततां ब्रूयाद्यावदितः स्वेषु स्वेषु भागकेष्वन्यनिवेशशीर्णप्रति१फ अनेन २ ण-र-दानेन । ३ ण-कृत्वा । ४ ण-र-परभार्या । ५ ण-र-ततो गोलकः। ६फ-नी।
For Private And Personal Use Only