________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२८
मेधातिथिभाष्यसमलंकृता ।
[ नवमः
क्षेत्रमिव क्षेत्रभूता नारी ब्रीह्यादेरुत्पत्तिस्थानं भूमिभागः क्षेत्रं तत्तुल्या नारी । यथा क्षेत्रे बीजमुप्तं तत्र विध्रियमाणं जायते एवं नार्यामपि निषिक्तं रेतो बीजभूत एवं पुमान् । अत्रापि भूतशब्द उपमायां । तदीयं रेताबीजं न साक्षात्पुमान् तदधिकरणत्त्वात्तु तथावव्यपदिश्यते । समायोगासंबन्ध आधाराधेयलक्षणः। ततः संभव उत्पत्तिः सर्वदेहिनां शरीरिणां चतुर्विधस्य भूतग्रामस्य स्वेदजानामप्याकारशः क्षेत्रं बीजं स्वेदोऽतो युक्तः संशयः । उभयमन्तरेण संभवानुपपत्तेः। अपत्योत्पत्तौ उभयोापारः । विनिगमनाद्यावद्धत्वभावात्कस्य तदुभयोः अन्यथान्यतरस्येति संदेहः । सर्वस्य च प्रकरणस्यायमर्थो नानुमानपरिच्छेद्योऽपत्यापत्यवद्भावः । तथा च विभागश्लोके वक्ष्यामः ॥ ३३॥
विशिष्टं कुत्रचिद्वीजं स्त्रीयोनिस्त्वेव कुत्रचित् ॥
उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥ ३४ ॥
बीनस्य वैशिष्टयं व्यासऋष्यशृङ्गादीनां महर्षीणां दृष्टं । स्त्रीयोनिष्वेव क्षेत्रजादिपुत्रेषु धृतराष्ट्रादिषु ब्राह्मणाज्जाता अपि मातृजातयः क्षत्रियास्ते । उभयं तु समं एकस्वामिकमेकजातीयं समं सा प्रसूतिः प्रशस्यते विप्रतिपत्त्यभावात् तदुक्तमेव " भर्तुः पुत्रं विजानन्तीति " ॥ ३४ ॥
बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते ॥
सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ॥ ३५ ॥
एवमुपपादिते संशये बीजप्राधान्यपक्षं पूर्व परिगृह्णाति । तत्प्राधान्याद्यस्य बीज तस्यापत्यं तस्य च प्राधान्यं ब्रीद्यादेव्यस्य क्षित्याद्यनेककारणत्वेऽपि तद्धर्मानुविधान
दर्शनात् । अतश्च स्फुटमदृष्टवीजानुविधानस्यापत्यस्य कार्यत्वाद्रीह्यादीनामिव तद्धर्मानुवि२० धायित्वं युक्तमभ्यपगंतुं । तथाहि सर्वत्र कार्य ऐक्यरूप्यं न त्यक्तं भवति । तथा च
बीजे प्राधान्यं तदर्शयति । सर्वभूतप्रसूतिर्हि सर्वेषां भूतानां प्रसूतिरुत्पत्ति/जलक्षणलक्षिता बीजस्य यल्लक्षणं रूपवर्णसंस्थानादि तेन लक्षिता चिह्निता तद्रूपानुविधायिनीति यावत् ॥ ३५ ॥
यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते ॥ तादृग्रोहति तत्तस्मिन्बीजं स्वैर्व्यञ्जितं गुणैः ॥ ३६॥
अनन्तरस्यैवार्थविस्तरत्वेन श्लोकोऽयं वत्क्रान्वयप्रदर्शनेन । यादृशं शब्दस्यार्थ व्याख्यास्यति । व्रीहयः शालय इत्यादिना कालोपपादिते काले वर्षादौ वपनकाल उत्पादिते कष्टसमीक्षरणादिना संस्कृते ताग्रोहति जायते । स्वैर्गुणैर्वर्णसंस्थानरसवीर्यादिभिर्गुणैव्यञ्जितं परिदृश्यरूपम् ॥ ३६ ॥ १ण-र-तत एवं। २ ण-र-विनिगमनायां वाहपत्रावां । ३ ण-र-स्थानादि ।
For Private And Personal Use Only