________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
अत्रस्थानीयस्य पूर्वश्लोकस्य भाष्यस्याविमौ श्लोकौ स्त्रीनिबन्धननिमित्तमपत्योस्पादनादौ प्रत्यक्षमेतत् । लोकयात्रा गृहागतानामन्नादिदानेनावर्जनमामन्त्रणनिमन्त्रणादि । अस्य प्रत्यर्थं सर्वस्मिन्नर्थे स्त्रीनिबंधनं । प्रत्यहमिति पाठः । प्रत्यक्षशब्दोऽन्तरङ्गवचनः । अन्तरङ्गमित्यर्थः ॥ २७ ॥
।
Acharya Shri Kailassagarsuri Gyanmandir
अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा । दाराधीनस्तथा स्वर्गः पितृणामात्मनश्च ह ।। २८ ।। प्राग्दर्शिताथोऽयं श्लोकः ॥ २८ ॥
पतिं या नाभिचरति मनोवाग्देहसंयता || सा भोकानाप्रति सद्भिः साध्वीति चोच्यते ॥ २९ ॥ व्यभिचारात्तु भर्त्तः स्त्री लोर्के प्राप्नोति निद्यताम् ॥ सृगालयोनिं चानोति पापरोगैश्च पीड्यते ॥ ३० ॥ पञ्चमे श्लोकाविमौ व्याख्यातौ ॥ २९ ॥ ३० ॥ पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः || विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ॥ ३१ ॥ उपन्यासो विचार्यवस्तुप्रक्षेपः । विचारो वा । तं निबोधत । पुत्रं प्रति पुत्रमधि- १५ कृत्योदितमुक्तं सद्भिर्विद्वद्भिर्महर्षिभिश्च । विश्वजन्यं सर्वेभ्यो जनेभ्यो हितं । पुण्यं कल्याणकरं स्त्रीस्तुत्या व्यवधानात् ' प्रजाधर्मं निबोधत ' इत्यस्यार्थस् पापि पुनरादरार्थमुपन्यासः । उपन्यासं निबोधतेति ॥ ३१ ॥
भर्तुः पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि ॥
क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान ।। क्षेत्रबीजसमायेोगात्संभवः सर्वदेहिनाम् ॥ ३३ ॥
७२७
आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः ॥ ३२ ॥
भोढा । विवाहसंस्कारेण संस्कृतो येन या नारी तस्यां यस्तस्मादेव जातस्तं पुत्रं तस्य विजानन्त्यम्युपगच्छन्ति सर्व एव विद्वांसो नात्र विप्रतिपत्तिः । सिद्धांतोऽयम् । श्रुतिद्वैधं तु कर्तरि । यः कर्तेव केवलमुत्पादयिताऽन्यदीयक्षेत्रे न तद्वोढा तत्र श्रुतिद्वैधं मतभेदस्तं दर्शयति । आहुरुत्पादकमपत्यवन्तं केचित् । अपरे क्षेत्रिणं यस्य सा भार्या तस्यामनुत्पादकमपि । एवमाचार्यविप्रतिपत्तेः संशयमुपन्यस्य कारणकथनेन २५ तमेव समर्थयते ॥ ३२ ॥
I
1
For Private And Personal Use Only
१०
२०
१ ण-र-लोकानाप्नोति निन्दितान् । २ श्लो. १६५ । ३ ण-र-इदं । ४ फ-भर्तरि । ५ ण-रसंस्कृता । ६ ण-र-अन्यदीये । ७ ण-र-इति ।