________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२४
मेधातिथिभाष्यसमलंकृता।
[नवमः
नास्ति स्त्रीणां क्रिया मन्त्रौरिति धर्मे व्यवस्थितिः ॥ निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः ॥ १८ ॥
केचिदेवं मन्यन्ते । सत्यपि प्रमदाव्यभिचारे वैदिकेन जापेन रहस्यप्रायश्चित्तादिना शुद्धिमाप्स्यन्ति ततो नास्ति दोष इति । तन्न । न हि स्त्रीणां मन्त्रैः क्रिया जपोऽप्यस्ति । येन वृत्तव्यतिक्रमेऽप्रख्यातौ स्वत एव वैदुष्याच्छुद्धिमाप्नुवन्ति तस्माद्यत्नतो रक्ष्या इत्येतच्छेपमेवैतत् । अंतो ये केचिदविहितमन्त्रे मन्त्रप्रतिषेधोऽयमिति वर्णयन्ति ततश्च यत्र स्त्रियः कर्ततया संबध्यन्ते सायंबलिहरणादौ तथा संस्कार्यतया चडादिष संप्रदानतया श्राद्धादौ तत्र सर्वत्र मन्त्रप्रतिषेधादमन्त्रकं स्त्रीणां श्राद्धादि कार्यमिति ते ते
युक्तवादिनोऽन्यपरत्वादस्यार्थवादितया यदस्ति तदालम्बनन्यायेन विहितप्रतिषेधमन्त्रसंबन्ध१० मन्त्रचूडासंस्कारापेक्षं व्याख्येयमेतत् अध्ययनाभावाच्च प्रायश्चित्तमन्त्रजपाभावः प्रेक्षया
निरिन्द्रिया इन्द्रियं वीर्य धैर्यप्रज्ञावलादि तासां नास्त्यतोऽनिच्छन्त्योऽपि कदाचित्पापाचारैर्बलेनाक्रम्यन्ते । तंतो रक्षितुं युक्ताः । स्त्रियो वृत्तमिति शीलस्नेहत्वास्थिरत्वादन्यद्वचनेन निन्द्यते ॥ १८ ॥
तथा च श्रुतयो बढ्यो निगीता निगमेष्वपि ॥ स्वालक्षण्यपरीक्षार्थ तासां श्रृणुत निष्कृतीः ॥ १९ ॥
स्वभावतोऽशुद्धत्दृदयाः स्त्रिय इत्यस्मिन्नर्थे वैदिकानि मन्त्रार्थवादरूपाणि वाक्यानि साक्षित्वेनोपन्यस्यति । तथा च यथा मयोक्तं 'स्त्रियोऽनृतम् ' इति तथैव निगमेषु वेदेषु श्रुतयः सन्ति । निगमशब्दो वेदपर्यायः दृष्टप्रयोगश्च । " बभूथाततन्थ " इत्यादिनिगमे
वेदार्थव्याख्यानाङ्गवचनोऽप्यस्ति । निगमनिरुक्तव्याकरणान्यङ्गानीति निरुक्ते हि प्रयोगो २० निगमा इमे भवन्तीति । तस्येह श्रुतिग्रहणाद्वा वक्ष्यमाणादाहरणाच्च संभवोऽतो वेदवचनो
निगमशब्द इह गृह्यते । समुदायावयवभेदाच्चाधाराधेयभावः । तेषु निगमेषु श्रुतय एकदेशभूता वाक्यानि निीता अधीताः संशब्दिताः पठ्यन्त इति यावत् । नित्यप्रवृत्ते च कालाविभागादिनिरुक्तः " पाठान्तरनिगदा" इति । निगदा मन्त्रविशेषाः । श्रुतयो
ब्राह्मणवाक्यानि । मन्त्रेषु ब्राह्मणेषु चायमर्थो दर्शितो यदनृता स्त्रिय इति । बव्ह्यस्ताः संती२५ त्यस्मिन्पक्षेऽध्याहारस्तासां श्रुतीनां या या निष्कृतिरूपा व्यभिचारप्रायश्चित्तभूतास्ताः
श्रृणुत । किमर्थमुदाह्रियन्त इति चेत्स्वालक्षण्यपरीक्षार्थ। स्वलक्षणं नित्यसंनिहितस्वभाव
१-ण-र-कदाचियमेव मन्येत । २ ण-र-प्रन्नादिशेष । ३ ण-र-जपारक्ष्यास्ति। ४ ण-र-अतो ये केचिदविशेषेण प्रतिषेधं मन्यमाना यत्किचित्स्त्रीसंबंधि कर्म येनकेनचित्स्त्री तत्संबंधेन तत्र सर्वत्रा प्रतिपादविहितमंत्रे अतःपरंण-र-पुस्तकयोन किंचिदप्यस्ति १९श्लोकार्घटीकापर्यन्तं ।५फ-एकादशभूतानि । ६ ण-र-च निरुतः ।
For Private And Personal Use Only