SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः। ७२३ पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ॥ स्वमोऽन्यगेहवासश्च नारीसंदूषणानि षट् ।। १३ ॥ अटनमापणभूमिषु शस्त्रशाकादिक्रयार्थ देवतायतनेषु च ज्ञातिकुले बहून्यप्यवस्थानं । अन्यगेहवासः नारीसंदूषणानि स्त्रीणामेते चित्तसंक्षोभहेतवः। एते हि श्वशुरादिभयं जनापवादभयं च त्यजन्ति ॥ १३ ॥ नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥ १४ ॥ नायमभिमानो वोढव्यः सुभगः स्वाकृतिस्तरुणोऽहं मां हित्वा कथमन्यं कामयिष्यते। यतो नैता दर्शनीयोऽयं पुरुषाकृतिरयमित्येव विचारयन्ति । पुमानयमित्येतावतैव भुञ्जते संयुज्यन्ते तेन ॥ १४ ॥ पौंश्चल्याञ्चलचिताच नैस्नेह्याञ्च स्वभावतः ॥ रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ।। १५ ॥ यस्मिन्कस्मिंश्च पुंसि दृष्टे धैर्याच्चलनं कथमनेन संप्रयुज्येयेति रेतसो विकारः स्त्रीणां तत्पश्चल्यं अन्यत्रापि धर्मादौ कार्येऽस्थिरता चलचित्तत्वात् । य एव द्वेष्यः स एव स्पृह्यत इति भ्रातृपुत्रादियों दृष्टस्तस्मा एव कामुकत्वेन स्पृहयन्ति । स्नेहो रागस्तृष्णा १५ च भर्तरि पुत्रादौ मानविवद्धहृदया भवन्ति । एतैङियोगाद्विकुर्वते विक्रिया भर्तृषु गच्छति । तस्मात् ॥ १५ ॥ एवं स्वभावं ज्ञात्वाऽऽसां प्रजापतिनिसर्गजम् ।। परमं यत्नमातिष्ठेत्पुरुषो रक्षणं प्रति ॥ १६ ॥ प्रजापतिर्हिरण्यगर्भस्तदीये निसर्ग उत्पत्तिकाले जातम् । शिष्टं स्पष्टम् ॥ १६॥ २० शय्यासनमलङ्कारं कामं क्रोधमनार्जवम् ॥ द्रोहभावं कुचर्या च स्त्रीभ्यो मनुरकल्पयत् ॥ १७ ॥ शय्या शयनं स्वप्नशीलत्वं । आसनमनभ्युत्थानशीलता । अलङ्कारः शीलमण्डनं । कामं पुरुषोपभोगस्पृहा । क्रोधो द्वेषः । अनार्यता स्निग्धेऽपि द्वेषो द्विष्टेऽपि स्नेहः । आकारसंवरणं निर्द्धमता द्रोग्धृभावो द्रेग्धृत्वं भर्तृपित्रादेः पुरुषव्यसनीयतयाऽधर्मात्मकत्वं २५ भादीनां । दुहेः कर्तरि तृा भावशब्देन समासः । कुचर्या नीचपुरुषसेवनं । एष स्वभावः स्त्रीणां मनुना सर्गादौ कल्पितः । शय्यासनालङ्कारा द्रोहकुचर्ययोदृष्टान्तत्वेनोपदीयन्ते । यथते पदार्थाः स्वभावभूता अविचालिता एवं कुचर्यादयोऽपि ॥ १७ ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy