________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२ ड.
मेधातिथिभाष्यसमलंकृता
[नवमः
यादृशं भजते हि स्त्री सुतं मूते तथाविधम् । तस्मात्मजाविशुद्धयर्य स्त्रियं रक्षेत्प्रयत्नतः ॥९॥
"स्तां प्रसूतिमिति" ( श्लो. ७ ) यदुक्तं तद्दर्शयति । न चैवं मन्तव्यं यादृश द्वितीयं पुरुष सेवेत सुतं सूते पुत्रं जनयति तथाविधनातीयं नापि गुणसादृश्यमभिप्रेतं यतः शूद्रादिजातस्य चण्डालादिजातिं च + + मानजातीयजातस्यापि नैव तज्जातीयत्वं " पत्नीप्वक्षनयोनिष्विति" वचनात् गुणसादृश्येऽपि विशीलदरिद्रपतिकाया उत्कृ + + नमनुज्ञातं स्यात् । यदा त्वयमर्थवादस्तदा यादृशं तथाविधमित्यकुलानुरूपमिति नीयते ॥९॥
न कश्चिद्योषितः शक्तः प्रसह्य परिरक्षितुम् ।। एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥ १० ॥
वक्ष्यमाणोपायप्रशंसार्थः श्लोकः । प्रसह्य बलेनावष्टभ्य शुद्धान्नावरोधादिना परपुरुषाधिध्यानादिना न शक्या रक्षितुं । किंत्वेतैरुपाययोगैः शक्याः । योगाः प्रयोगा उपायैः प्रयुज्यमानैरित्यर्थः ॥ १० ॥
अर्थस्य सङ्ग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य चेक्षणे ॥ ११ ॥
अर्थो धनं । तस्य संग्रहः संख्यादिना परिच्छिद्य रक्षार्थ वेश्मनि निधान रज्ज्वायसबन्धादिना संयम्य स्थापनं मुद्राङ्कमित्येवमादि । व्ययो विसर्गस्तस्यैव इदमेतावद्भतार्थमिदं च सूपार्थमेतावच्छाकार्थमिति । शौचं दर्विपिठरादिशुद्धिभूमिलेपनादिश्च । धर्म आचमनोदकतर्पणादिदानं स्त्रीवासगृहकादौ बलिकुसुमविकारैर्देवार्चन अन्नपक्तिः प्रसिद्धा । पारिणाह्यं यस्यासंदीखटादि तत्प्रत्यवेक्षणे नियोक्तव्या ॥ ११ ॥
अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः । आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ १२ ॥
आप्तं प्राप्तं काले तं कुर्वन्त्याप्तकारिणोऽवधानवन्त उच्यन्ते शुद्धान्ताधिकारिणः । कञ्चकेन स्वे गृहे रुद्धाश्चास्वतन्त्रोकृता यथेष्टं विहारनिषेधेन रक्ष्यमाणा न रक्षितः
भवन्ति । किंत्वात्मनाऽऽत्मानं रक्षन्ति । ताः कथं रक्षन्ति । यद्येतेषु कार्येषु नियुज्यन्ते । २५ उक्तोपायप्रशंसा नोपायान्तरनिषेधः ॥ १२ ॥
For Private And Personal Use Only