________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः ।
७२१
तदीयो दास आत्दृतः । आहतुर्दास्यं प्रतिपद्यते । ननु शूद्रस्य विशेषेणैव दास्यमुक्तं "निसर्गनं तत्तस्य" इति नैव । तथा सत्यव्यवस्था स्यात्कस्यासौ दास इति न विज्ञायते । सर्वे हि त्रैवर्णिकास्तस्य दासाः पूर्वापरनरवतश्चानियमोऽविधित्वात् । तस्य तु न ते सर्व एवोत्तरे परिचरेयुरिति क्षत्रियादीनामपि दास्यमस्ति तदसत् । अन्यदास्यमन्या परिचर्या । निकृष्टकर्मकारित्वमप्यज्ञातस्य दास्यं । सर्वस्याप्रेषितस्याप्रतिबन्धः । परिचर्या तु शरीर- ५ संवाहनमर्थदारादिना । नारदेन चैतत्प्रपञ्चितं । भक्तलाभार्थ दास्यं प्रतिपन्नो भक्तदासः। गृहे जातो गृहजो दास्यामुत्पन्नो गर्भदासः । क्रीतो मूल्येन स्वामिनः सकाशात् । दत्रिमः प्रीत्याऽदृष्टार्थ वा दत्तः । क्रमागतः पैत्रिकः । अथ गृहनस्यास्य च को विशेषो गृहजस्तदीयायामेव दास्यां जात इतरस्तु क्रमागतः । दण्डदासो राज्ञे दण्ड दातुमशक्तो दासीक्रियते । " कर्मणाऽपि समं कुयोत्" इत्यवर्णस्यापि दास्यमिच्छन्ति १० तयुक्तं । अन्यद्दास्यमन्यच्च तत्कर्मकारित्वं । न चायं दण्डो येनान्तर्भवेत् । न च दासयोनिपुरुषधारणमुक्तं केवलं कर्मणापीति । तथा दासकर्माऽप्यस्ति । ननु च धर्मोपनतोऽपि शद्रो दास इष्यते । तत्र कथं सप्त दासयोनयः । नैष दोषः । न तस्योत्पत्तिकं दासत्वमिच्छाधीनत्वाद्धर्मार्थिनो न हि तस्य दानाधानक्रिया युज्यन्ते क्रीतगृहनादिदाप्तवत् । एवं युक्तं यथायथा हि सद्वृत्तमिति तेनैवं ब्रुवतैतत्प्रदर्शितं भवति । न तस्य नित्यं दास्यं १५ किं तर्हि फलविशेषार्थिनः ततश्चानिच्छतो दास्यमस्ति । अतो यदि शद्रो विद्यमानधनं स्वातन्त्र्येण जीवेद्राह्मणाधनपाश्रितो ने जातु दुप्येत् ॥ ४१६ ॥
भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः ॥
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ ४१७॥ एते त्रयोऽनितधना अप्यधनाः स्वामिनो धनं यत्किचित्ते धनमर्जयन्ति । २० तद्धनं तस्य स्वं यस्य ते सत्वमापन्नाः । भार्याधनं भर्तुः पितुः पुत्रस्य स्वामिनो दासस्य । ननु च यद्येते निर्धनाः कथमेषां कर्मभिरधिकारस्तत्रेदं नोपपद्यते । पुत्रौ चेदाहिताग्नी स्यातां येभ्यः पिता दद्यात्तेभ्यः पुत्र इति । दम्पत्योरपि सहजधर्मश्चरितव्यः । “धर्मे चार्थे च कामे च नातिचरितव्या त्वयति"। यदि च निर्धनः कोऽन्यार्थेऽनति चारः। शद्रस्यापि पाकयज्ञैः स्वयं यजेतेति निर्धनत्वे विरुध्यते । स्वच्छन्दशूद्रविषयत्वेन विरोधो न भवेत् । २६ अस्ति तावदासानां स्वधने स्वाम्यं यदा स्वधनमिति व्यपदिश्यते न ह्यसति संबन्धे व्यपदेशः । अर्जनं च स्वत्वं नापादयतीति विप्रतिषिद्धं तस्माद्विरुद्धमिदं यत्ते समधिगच्छन्ति । न तत्तेषां स्वामिनि यथाकश्चिद्व्याद्यस्या अहं पुत्रः सा मम जननीति तागेतत् । असति वा स्त्रीणां स्वाम्ये पत्न्यवानगमनं क्रियते "पत्नी वै पारिणह्यस्येश" इत्यादि श्रुतयो निरालम्बनाः स्युः । अत्रोच्यते । पारतन्त्र्यविधानमेतत् । असत्यां भर्तुरनुज्ञायां ३०
१ अ. ५ श्लो. २२-४३ । २ फ-तत्वेन । ९१-९२
For Private And Personal Use Only