SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२२ मेधातिथिभाष्यसमलंकृता. [ अष्टमः १० पास न स्त्रीमिः स्वातन्त्र्येण यत्रक्वचिद्धनं विनियोक्तव्यं । एवं पुत्रदास्योरपि द्रष्टव्यम् । अन्ये तु मन्यन्ते भार्यापुत्रग्रहणदासाथै तस्य चैतद्वचनमुत्तरार्थ आपदि तासां धनग्रहणेन विचिकित्सितव्यं भर्तुरेव हि तत्स्वम् ॥ ४ १७ ॥ विस्रब्धं ब्राह्मणः शूद्राद्रव्योपादानमाचरेत् ॥ न हि तस्यास्ति किंचित्स्वं भर्तृहार्यधनो हि सः॥ ४१८ ॥ तथा च कश्चिदाह धर्मोपगतशूद्रविषयमिदं तदुक्तं विशेषे प्रमाणाभावात्तस्मात्सर्वस्य दासः शूद्रस्तस्यैव प्रतिग्राह्यत्वमुच्यते। विस्रब्धं निःशकं शूद्रधनं कथं प्रतिगृह्णीयात्प्रतिषिद्धं हि तदित्येषा शङ्का कर्तव्या । यतो न तस्य किंचिदर्थो यस्य निचयः स्यादित्युक्तं भवति स्वामी न ह्रियते धनस्य एतदेवार्जने तस्य प्रयोजनं स्वामी हीयतेऽतो विश्रब्धं द्रव्योपादानद्रव्यग्रहणं कुर्यात्तेनोपनीयमानमपि स्वगृहस्थमिव विनियुञ्जीत । सति प्रयोजन एतद्युक्तं भवति । अविद्यमानधनस्य दासाच्छूद्रात्प्रतिगृह्णतो न दोषः ॥ ४ १८ ॥ वैश्यशनौ प्रयत्नेन स्वानि कर्माणि कारयेत् ॥ तौ हि च्युतौ स्वकर्मम्यः क्षोभयेतामिदं जगत् ॥ ४१९ ॥ कर्म व्यतिक्रामन्तः क्षोभयेयुराकुलीकुर्युर्नगदतस्ते प्रयत्नेन स्वकर्मभ्यश्चावयेदनल्प १५ एवातिक्रामे भूयसा दण्डेन योजनीया वैश्या अपि बन्धनं नास्त्यपि धनशक्यः स्वधर्मः ॥ ४१९ ॥ अहन्यहन्यवेक्षेत कर्मान्तान्वाहनानि च ॥ आयव्ययौ च नियतावाकरान्कोशमेव च ॥ ४२० ॥ राजधर्माणामनुसन्धानार्थ कर्मान्ताः कृषिशुल्कस्थानादपवाहनम् । हस्त्याद्याय२० व्ययमिदमस्य प्रविष्टमिदं निर्यातमित्येव सततं गवेषणीयं । आकरा धातवः सुवर्णाद्युत्पादे भवन्ति भूमयः । कोशो द्रव्यनिश्चलस्थानम् ॥ ४२० ॥ एवं सानिमात्राजा व्यवहारान्समापयन् ॥ व्यपोह्य किल्विषं सर्व प्राप्नोति परमां गतिम् ॥ ४२१ ॥ इति मानवे धर्मशास्त्रे भृगुपोक्तायां संहितायां २५ राजधर्मे व्यवहारनिर्णये सामान्यव्यवहारो नाम अष्टमोऽध्यायः॥८॥ उक्तेन प्रकारेण व्यवहारानृणादीन्समापयन्निर्णयावसानं कुर्वन्यत्किञ्चित्तत्सर्वमविज्ञातदोषं तत्सर्वं व्यपोह्यापनुद्य पापं परमां गतिमभिप्रेतां स्वर्गापवर्गभूमिं प्रामोति लभते ॥ ४२१ ॥ इति भट्टमेधातिथिस्वामिते मनुभाष्येऽष्टमोध्यायः ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy