SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७१६ www. kobatirth.org मेधातिथिभाष्यसमलंकृता । श्रोत्रियं व्याधितार्त्ती च बालवृद्धावकिंचनम् || महाकुलीनमार्ये च राजा संपूजयेत्सदा ॥ ३९६ ॥ संपूजनमनुग्रहः । अनेकार्थत्वाद्धातूनां न हि बालादीनामन्या पूजोपपद्यते । श्रोत्रियोऽत्र ब्राह्मण एवेति स्मरन्ति । आर्त्तः प्रियवियोगादिना । अकिंचनो दुर्गतः । महा१ कुलीनः ख्यातिधनविद्याशौर्यादिगुणे कुले जातो महाकुलीनः । आर्य ऋजुप्रकृतिरवक्रः । एतेषां दानमानादिभिरनुग्रहः कर्तव्यः । केचिदकिंचन महाकुलीनविशेषणं व्याचक्षते ॥ ३९६ ॥ शाल्मलीफलके श्लक्ष्णे नेनिज्यानेजकः शनैः || | Acharya Shri Kailassagarsuri Gyanmandir २५ न च वासांसि वासोभिर्निईरेन्न च वासयेत् ॥ ३९७ ॥ शाल्मली नाम वृक्षस्तद्विकारे फलके । स हि प्रकृत्यैव दृढो भवति । न च वाससो१० ऽपि पातैरवयवा अस्य च्यवन्ते । ते हि च्युता वासः पाटयेयुः । न चायं जातिनियमो दृष्टो येनान्यदपि यत्काष्ठमेवंस्वभावं तत्फलके न दोषः । श्लक्ष्णेऽपरुषे च वासांस्यन्यदीयान्यन्यदीयैर्वासोभिर्न निर्हरेत् । बद्धोपरिवेष्टय तीर्थे प्रक्षालयितुं न नयेत् । बन्धनाद्वाससां विनाशो माऽभूत् । अधिकं हि तानि पीडितानि भवन्ति । न च वासयेत् अन्यदीयानि वासांस्यन्यस्मै प्रयच्छन्वसनार्थे न दद्यात् । एतद्धि वासनं वस्तेऽपरस्तं - १५ रजको वासयति अश्रुतत्वाद्दण्डस्य प्रकृतमाषकयोजना कर्तव्या ॥ ३९७ ॥ तन्तुवायो दशपलं दद्यादेकपलाधिकम् || [ अष्टमः अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ ३९८ ॥ तन्तून्वयति तन्तुवायः कुविन्दः । शाकटकादेः पटस्य कर्ता । स सूत्रपा दश गृहीत्वा शाटकं यं नैकपलाधिकं वस्त्रं दद्यात् । अनया वृद्ध्या सर्व दद्यात् । स्थूल१० सूक्ष्मादिवाससांरोमवतां च कल्पना कर्तव्या । अन्यथा द्वादशपणो दण्डः । वृद्धिदानेऽयं दण्डेो मूलच्छेदे तु सूत्राणि गणोक्तः । एवं विंशतिपलं यदि न ददाति वृद्धिं द्विगुणो दण्डः । एवं करूपना कार्या । त्रिगुणश्चतुर्गुण इत्यादि । अन्ये तु दण्डं राजभागमित्याहुः || ३९८ || शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः ॥ कुर्युरधे यथापण्यं ततो विंशं नृपो हरेत् ।। ३९९ ।। येषु प्रदेशेषु शुल्कमादीयते तानि शुल्कस्थानानि च राजभिर्वणिग्भिः स्वप्रतिंदेशनियतानि कल्पितानि । येषु स्थानेषु ये कुशलाः शौक्तिकाः ये धूर्तेर्न च शक्यन्ते वंचयितुं तथा सर्वेषां पण्यानामागमक्रयविक्रयसारसादिविधिज्ञा विचक्षणास्तैर्भाण्डस्यागतस्यान्यदेशान्तरानीयमानस्य वाऽर्घं कुर्युस्ततो विंशतिभागं राजा गृह्णीयात् । किंपुनर३० करणेनैतावदेव वक्तव्यं पण्यानां विंशतिभागमिति । सत्यम् । यदा स्वरूपेण द्रव्यं राजा न For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy