________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः।
७१५
न भवतीत्यर्थः । गृहस्थानां चामित्वेऽपि यथोक्त एव निर्णयप्रकारः । कार्य धर्मसंशयात्मकविवादपदम् । आश्रमग्रहणाच विशिष्टविषयता व्याख्यायते ॥ ३९१॥
यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः ॥
सान्त्वेन प्रशमय्यादौ स्वधर्म प्रतिपादयेत् ॥ ३९२॥ यथा तत्कर्तव्यं तथेदानीमाह । यो यादृशी पूजामर्हति गुणानुरूपेण तं तथैवाभ्यर्च्य ५ ब्राह्मणैमन्त्रिपुरोहितादिभिः आचार्यसाहित्ये धर्मप्रवचने वा । तदा च ब्राह्मणाः सत्या विज्ञेयास्तैः सह स्वधर्मन्याय्यमर्थ बोधयेत् । सिद्धे महत्त्वे सभ्येम्य उपदेशः प्राधान्यार्थस्तान्पुरस्कुर्यात् । तथाहि । न राज्ञः क्रुध्यन्ति शास्त्रेण प्रीतिस्तुतिवचनैः प्रथमं प्रथममप्यव्यपनातक्रोधान्कृत्वा ततो ब्रूयात् ॥ ३९२ ॥
पातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे ॥
अविभोजयन्विप्रो दण्डमर्हति माषकम् ॥ ३९३ ॥ विशन्त्यस्मिन्निति वेशो निवासस्तत्प्रतिगतः प्रतिवेश्यः पृष्ठगृहामिमुखस्तत्र भवः पातिवेश्यः। प्राग्दीर्धपाठे स्वार्थिकोऽण् । एवमनुवेश्यः पृष्ठतो वसन्तौ चेन्न भोजयेत् । यदि स्वगृहमानीय कल्याणे विवाहाद्युत्सवे विंशतिमात्रा यत्र द्विजा अन्ये भोज्यन्ते तदा माषकं सुवर्ण दण्डं दाप्यो हिरण्यमित्युत्तरत्र विशेषणादिहापि विज्ञायते । अौ यदि तौ १५ प्रातिवैश्यानुवेश्यौ योग्यौ भवतो न द्विषन्तौ नात्यन्तनिर्गुणौ ॥ ३९३ ॥
श्रोत्रियाः श्रोत्रियं साधु भूतिकृत्येष्वभोजयन् ॥
तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम् ॥ ३९४ ॥ अप्रातिवेश्यार्थोऽयमारंभः । सब्रह्मचारिणामयं नियमः । श्रोत्रियस्तादृशमेव । श्रोत्रियं गुणवन्तं भूतिकृत्येषु भूतिर्विभवस्तन्निमित्तेषु कार्येषु विभवे धनसंपत्तौ सत्यां यानि २० क्रियन्ते गोष्ठीभोजनादीनि । अथवा भूतिग्रहणं कृत्यविशेषणं । भूतिमन्ति यानि कृत्यानि प्राचुर्येण प्रभूतया विवाहादीनि क्रियन्ते यत्र विंशतेरधिकनरा भोज्यन्ते तादृशेषत्सवेषु अभोजयंस्तदर्थमन्नं भूतिकृत्येषु भोक्तव्यं तावद्विगुणं तस्मै दापयेद्राज्ञे वा उभयं हिरण्यं माषको वा ॥ ३९४ ॥
अन्धो जडः पीठसी सप्तत्या स्थविरश्च यः ॥
श्रोत्रियेषूपकुर्वश्च न दाप्याः केनचित्करम् ॥ ३९५ ॥
सप्तत्या स्थविरः प्रकृत्या विरूप इतिवत्तृतीया । सप्ततिर्वर्षाणि यस्य जातस्य स एवमुच्यते । श्रोत्रियेषु वेदाध्यायिषूपकुर्वन्पादशुश्रूषदिना कारुकर्मणा वा एतेन कर्मवत्कारुशिल्पिनो मासिमासत्यिादि दाप्याः । क्षीणकोशेनापि दातव्या इति केनचिद्रहणम् ॥ ३९५ ॥
For Private And Personal Use Only