SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रज्जुलता प्रहाराः ॥ ३७० ॥ अध्यायः ] मनुस्मृतिः । बालभावाद्रूपादिद्वेषाद्वा कन्यैव कन्यां नाशयेत्सा द्विशतं दाप्या । शुल्कच त्रिगुणः । किंपुनः शुल्कस्य परिमाणमेषामन्यद्रूपसौंदर्याद्यपेक्षं सौभाग्यापेक्षं च । शिफा Acharya Shri Kailassagarsuri Gyanmandir ७०९ र्या तु कन्यां प्रकुर्यात् सा सद्यो मौण्ड्यमर्हति ।। अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा ॥ ३७१ ॥ स्त्रियां कन्यानां कन्यालिङ्गं नाशयन्त्यां मौण्ड्यं केशवपनं दण्डोऽङ्गुलिच्छेदो वा खरेणोद्वहनं केशच्छेदपक्षे कन्याजात्यादिभेदान्निग्राह्य भेदात् त्रैवर्णिकस्त्रीणां ब्राह्मणादिक्रमेणेमं दण्डमिच्छन्ति मुद्राश्च कल्पयन्ति ते प्रमाणाभावादुपेक्षणीयाः ॥ ३७१ ॥ भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता || तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥ ३७२ ॥ लङ्घनं भर्त्तारमतिक्रम्यान्यत्र पुरुषागमनं तच्चेत्स्त्री करोति दर्पेण बहवो मे ज्ञातयो बलिनो द्रविणसंपन्नाः । स्त्रीगुणो रूप सौभाग्यातिशयसंपत् । किमनेनाशीलरूपेणेत्येव दर्पेण । तां श्वभिः खादयेद्यावन्मृता । संस्थानं देशः । बहवः संस्थिता यत्र ननाश्वत्वदौ || ३७२ ॥ पुर्मासं दाहयेत्पापं शयने तप्त आयसे || अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् || ३७३ || योऽसौ पल्या जारः स आयसे लोहशयने तप्तेऽग्निसमे कृते दाहयितव्यः । -तत्र च शयनस्थितस्य काष्ठानि वध्यवातिनोऽभ्यादध्युरुपरि क्षिपेयुः । यावत्काष्ठप्रहारैरभिज्वालाभिशयनतापेन च मृतः ॥ ३७३ ॥ संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ॥ व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ।। ३७४ ॥ अभिशस्तस्तत्पापकारीत्यभिशब्दितः । यो यस्यां स्त्रियां संगृहीतः सोऽभिशस्तो For Private And Personal Use Only १५ २० - दण्डितः । स चेत्संवत्सरः प्रतिपाल्यः । अतीते संवत्सरे पुनस्तस्यामेव संगृह्यते तदा तस्यैकं वारमभिशस्तस्य संवत्सरे गते पुनर्दुष्टस्य द्विगुणेो दण्डः । संवत्सराभिशस्तस्येति • समासपाठे कथंचियोजना । त्रात्यया सह संवासे तावदेव किं यावदेव पुनर्दुष्टस्य नेति २१ ब्रूमः तत्राप्युत्तमाधममध्यमानामनेकविधो दण्डः । तत्र कोऽसाविह द्विगुण इति न -ज्ञायते । किं तर्हि चाण्डाल्या संवासे यावदेव तावदेव व्रात्ययेति । "सहस्रं त्वन्त्यजस्तेयमिति” । व्रातः पूगः संघस्तेन चरितं पुंश्चलीकर्तव्यं अथ व्रातमर्हति व्रात्येत्यस्यकारां - दण्डादिः का च शतमर्हति याऽनेकपुरुषोपमोम्या पुंश्चली सा हि पुरुषत्रातमर्हति १ ण-र-कन्यां प्रकुर्यायां तु स्त्री । ३ ण-र-दर्पवत्या जारः ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy