SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [ अष्टमः ___ अकार्माया दूषणे ब्राह्मणवर्जमविशेषेण हीनोत्तमानां वध एव दण्ड इत्युक्तम् । सकामाया दूषणे त्विदमाहुः । उत्तमा रूपयौवनजात्याभिः । जघन्योऽत्यन्तनिकृष्टो नातिसाम्येऽपि गुणैर्वध्यः । समां तु गछन्सकामां सशुल्कमासुरविवाह इव पित्रे दद्यात् । न चेदिच्छति पिता तदा राज्ञे दण्डं तावंतं । ननु च गान्धर्वोऽयं विवाह 'इच्छयाऽन्योन्यसंयोग' ५ इति तत्र न युक्तो दण्डः। केनोक्तं गान्धर्वे नास्ति दण्डः । अत एव नायं सतीधर्मः । न चायं विवाहः अग्निसंस्काराभावात् । यदपि शाकुन्तले व्यासक्चनममन्त्रकमनग्निकमिति तदुष्यंतेन कामपीडितेनैवं कृतं न चेच्छासंयोगमात्रं विवाहः स्वीकरणोपायमेदादष्टौ विवाहा न पुनर्विवाहभेदात् वृत्तवरणं तत्र पुनः कर्तव्यमेवमिति । ___ अथवा ऋतुदर्शनोत्तरकालं गान्धर्वः । प्रागृतोः शुल्को दण्डो वा । अथ कन्यायाः १० का प्रतिपत्तिः । तस्मा एव देया निवृत्ताभिलाषा चेत्काममन्यत्र प्रतिपद्या । शुल्कग्रहणं चात्रापि सकृदुपभोगनिष्कृत्यर्थमस्त्येव । वरश्चेन्निवृत्ताभिलाषो हठाद्राहयितव्यः ॥३६७॥ अभिषह्य तु यः कन्यां कुर्यादर्पण मानवः ॥ तस्याशु कयै अङ्गल्यौ दण्डं चाईति षट्शतम् ॥ ३६८ ॥ यद्यपि सकामा कन्या पित्रा यस्तु तस्याः सन्निहितास्ताननिच्छतोऽभिषह्यामिभूय १५ दर्पण बलेन कः किं कर्तु मे शक्तः कन्यानुरागमात्राश्रितः कन्यां कुर्याद्विकुर्याझ्षयेत् । अनेकार्थः करोतिः । तस्याशु काः च्छेत्तव्या अर्धाङ्गुलयः षट्शतानि वा दण्ड्यः । अन्ये तु योऽकामां दूषयेदित्यस्यैव वध्यर्थस्योपसंहारोऽयम् । ताडनात्प्रभृतिमारणं यावद्वध्यर्थस्तत्रेमां निकृष्टजातीयां च दूषयन्न मार्यतेऽपि त्वङ्गुली अस्य च्छिद्येत ॥ ३६८ ॥ ____सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमामुयात् ॥ द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ ३६९ ॥ सकाममित्यनुवादः। पूर्वस्यापि सकामविषयात्। अभिषा करणे पूर्व दण्डोऽप्रकाशं चौर्यवद्दिशतोऽङ्गुलीच्छेदवर्जितः । अथ कस्मिंश्चित्पुरुषेऽनुरागवती कन्या तेन संयुज्यमाना कन्या त्वनिवृत्तौ सकामा येन विकृतीक्रियते तस्यायं दण्डः । अथ हस्तस्पर्शमात्रमिह २५ दृषणं प्रार्थनीयायाः कन्याया हस्तस्पर्शः मया स्पृष्टां ज्ञात्वा नान्य एतामर्थ इप्यतेऽन्यस्मिन्ननुरागिणीं मन्यमानः ॥ ३६९ ॥ कन्यैव कन्यां या कुर्यात्तस्याः स्याद्विशतो दमः॥ शुल्कं च द्विगुणं दद्याच्छिफाश्चैवामुयाद्दश ॥ ३७०॥ १ण-र-+कन्याया। २ ण-र-+अपरेषां मतं । गः कन्यां नाशयति द्वेषेण न तां गच्छति तस्यायं दण्डः । गन्तुस्तु वच एव तथा च स्त्रिया अप्यतेस्मिन्निति कामदण्डो वक्ष्यते । ३ -र-सर्वस्यापि । ४ण-र-अभिषह्यविषये कारण । ५ण-र-विक्षती। २० For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy