________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
वेश्याभ्यो भिद्यन्ते । चारयन्ति च ता मैथुनं प्रवर्तयन्ति नेत्रभ्रूविलासपरिहासादिभिः पुरुषानाकर्षयन्ति । तदनुज्ञानां सज्जनं वारणं संप्रयोग एव । अथवा स्वा नारी जयति अन्त्याश्च स्त्रीभिश्चारयन्ति प्रवर्तयन्ति वेश्यात्वं कुट्टिनीत्वं च सुधाराणां कारयन्तीत्यर्थः ॥ ३६३ ॥
किंचिदेव तु दाप्यः स्यात्संभाषांताभिराचरन् ॥
प्रैष्यासु चैकभक्तासु रहः प्रबजितासु च ॥ ३६४ ॥ रहोऽप्रकाशं विनने देशे चारणनारीभिः संभाष कुर्वन् किंचित्सुवर्णाद्यत्यन्ताल्पंसत्रिंशद्भागिकं जातिप्रतिष्ठाने अपेक्ष्य दण्ड्यः । यतो न परिपूर्णता सुवेशात्वं भर्तृभिरनुज्ञाता हि ताः प्रणयन्ते । तत्र भर्तृविज्ञानार्थ दूतीमुखेन व्यवहर्तव्यं । न तु साक्षात्ताभिरस्वतन्त्रत्वात् । प्रकाशं तु नृत्यन्तीनां गायन्तीनां वाऽभिनयतालादिनिरूपणावसरे कीदृशमेतदित्यादिप्रश्नद्वारं संभाषणमनिषिद्धम् । प्रेष्या दास्यः सप्तभिर्दासयोनिभिरुपनता एकं १० भजन्ते । एकभक्ता एकनावरुद्धा तत्रान्योऽप्यस्ति दण्डलेशः । किंपुनरयं दासीशब्दः संबन्धिशब्दो य एव यस्याः स्वामी तस्यैव दासी दासा गृह्यन्ते । सा चेन्नावरुद्धा न दोषः संग्रहणे । अवरुद्धायामनेन दण्ड उक्तः । विभागे चैतन्निपुणं चालिङ्गिप्रच्छन्नम् ॥ ३६४ ॥
योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति ॥
सकामां दूषयंस्तुल्यो न वधं प्राप्नुयानरः ॥ ३६५ ॥ १५ प्रासङ्गिकमिदम् । तुल्यः समानजातीयः । सोऽनिच्छन्ती कुमारी दूषयेत्कौमार्यादपच्यावयेत्स्त्रीपुरुषसंभोगेन सद्यस्तस्मिन्नेवाहन्यविलंब हन्तव्यः । सकामाया दूषणं नास्ति कुतो वधप्राप्तिः । यच्चात्र भविष्यति तद्वक्ष्यामः । यद्यपि तुल्यवध इत्यवधेः श्रुतं वधेऽपि जात्यपेक्षायामवश्यंभाविन्यां प्रत्यासत्त्या संबाध्यते ॥ ३६५ ॥
कन्यां भजन्तीमुत्कृष्टं न किंचिदपि दापयेत् ।।
जघन्यं सेवमानां तु संयतां वासयेद्गृहे ॥ ३६६ ॥ जातिधनशीलविद्यानामन्यतमेनापि पितृकुलादुत्कृष्टं भजन्तीं प्रवर्तितमैथुनां किंचिद्दण्डयेत् । कन्यायाः स्वातन्त्र्याभावात्तद्रक्षाधिकृतानां पित्रादीनां दण्डे प्राप्ते प्रतिषेधः । जघन्यं जात्यादिभिहीनं सेवमानां मैथुनायोत्कलयन्तीं संयता निवृत्तक्रीडाविहारा कञ्चुकिभिरधिष्ठितां पितृगृह एव वासयेद्यावन्निवृत्ताभिलाषा संजाता । अथ हीनजातीये २५ निवृत्तप्रीतिविशेषा तदा आऽन्त्योच्छासात्संयतैव तिष्ठेत् ।। ३६६ ॥
उत्तमा सेवमानस्तु जघन्यो वधमर्हति ॥
शुल्कं दद्यात्सेवमानः समामिच्छत्पिता यदि ॥ ३६७ ॥ १र-ण-मैथुनानुकूलयन्ती । २ ण-र-येननिवृत्तपोति ।
-
-
For Private And Personal Use Only