________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
महान्दण्डः । प्रतिषिद्धं परस्त्रीगमनं शास्त्रपर्यनुयोज्यमिति चेत् उपकारादावपि प्रतिषेधवत् । प्रतिषेधवद्धि प्रायश्चित्तमपि तुल्यप्रसक्तमिति चेत्का नामेयमनिष्टापत्तिः । किन्तु प्रसज्येत यदा संग्रहणशब्देन तदुच्यते सिक्ते हि रेतसि गन्धेनाद्यभिधानं यत्र यादृशो दण्डस्तत्र तत्समानं दुःखं प्राप्तमतोऽस्मिन्विपर्यये रेतःसेकनिमित्तं तच्छब्देनाभिधानात् उपकारादिमिरादौ कल्प्यं यदि च संलापादौ स्वल्पो दण्डः स्यात्तदा प्रवर्तेरन् । तत्परस्त्रीसंलापादिभूतेनान्येनाभिवसता न्यादीपितमन्मथा स्मरशराकृष्यमाणा शरीरनिरपेक्षा राजनिग्रहं न गणयेयुः । राज्यापोह्यानामेव तु निवृत्तौ गृह्यमाणेष्वप्रबन्धवृत्तौ रागे शक्यं निराकरणं तत्मात्परस्त्रीमुपजापतामेव महादण्डो युक्तः । इह त्वन्तग्रहणादादिभूतेनान्येन दण्डेन
भवितव्यम् । न ह्यसत्यवादवन्तो भवंति । प्राणोऽन्तो यस्य प्राणान्तस्तावत्पातयितव्यो १० यावत्प्राणेषु पतति न सर्वस्वग्रहणात् । अङ्गछेदाद्यप्युक्तं भवति । एकैकस्य च दण्डत्वमन्यत्र
ज्ञातं समुदाये दण्ड आम्नातस्तेषु स महानन्यायोऽन्यजातीयः । स्त्रीसंग्रहणेऽब्राह्मणस्य युक्तैव कल्पना न सर्वत्र तत्र कुलस्त्रीभिरनिछन्तीभिः सह रमतीभिः संगृह्यमाणस्य प्राणापहरणं न सजातीयाभिरपि ॥ ३६० ॥
भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा ॥
संभाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥ ३६१ ॥
भिक्षुका भिक्षानीविनो भिक्षायाचनारूपं संभाषणमवारिताः कुर्युर्यदि स्वामिना न निषिद्धाः अथवा नैते वारयितव्याः । बन्दिनः स्तावकाः । दीक्षिता यज्ञे भूतिवचनार्थ संभाषेरन् । कारवः सूपकारादय एते तीर्थादिष्वपि न निवार्याः ॥ ३६१ ॥
न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् ॥ २० निषिद्धो भाषमाणस्तु सुवर्ण दण्डमर्हति ॥ ३६२ ॥
केचिद्भिक्षुकादीनां निवारितानां संभाषणे दण्डोऽयमिति मन्यन्ते । तदसत् । नैव ते निवार्या इत्युक्तं । कुतश्च भिक्षुकाणां सुवर्णो दण्डः । तस्मात्कोऽपि प्रकाशमना. क्षारितोऽपि कथं विनिषिद्धगोस्वामिना समाचरन्सुवर्ण दण्ड्यः ॥ ३६२ ॥
नैष चारणदारेषु विधिर्नात्मोपजीविषु ॥ २५ सज्जयन्ति हि ते नारीनिंगूढाश्चास्यन्ति च ॥ ३६३ ॥
यः संभाषणप्रतिषेध उपकारक्रियाप्रतिषेधश्च नैष चारणदारेषु स्यात् । चारणा नटगायनाद्याः प्रेक्षणकारिणः । तथा आत्मोपनीविषु वेषेण जीवत्सु ये दारा अथवा ऽऽत्मजायैव " अ| ह वा एष आत्मेति" तां य उपजीवन्ति उत्कृष्टमाकारं सज्जयन्ति संश्लेषयन्ति ते चारणपुरुषेण निगूढाः प्रछन्नमापणभूमौ प्रतिष्ठते । गृहवेषत्वादेव ताः प्रसिद्ध
For Private And Personal Use Only