________________
Shri Mahavir Jain Aradhana Kendra
७०४
www.kobatirth.org
१०
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
""
जायते वृष्टिः । न च संकरे सत्यपि कारीरीयागो नापि पात्रे दानमतो दानयाग होमानां सस्योत्पत्तिहेतुभूतानामभावात्सर्वजगन्नाशसमर्थो भवति । तस्मात्पारदारिकाधर्ममूलवर्णसंकरः स्यादिति सस्यादिनिष्पत्तिमूलां वा वृष्टिं रक्षन्प्रवासयेत् ॥ ३५४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
परस्य पत्न्या पुरुषः संभाषां योजयन्रहः || पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ।। ३५५ ||
संभाषः संभाषणं तमालपितुं कुर्वन्संग्रहणाद्दोषे तत्स्त्रीप्रार्थनादिति पूर्वमाक्षारितो ऽभिसंभवामेव पत्न्या तस्यामुत्रादृष्टदोषः चपल उद्वातादौ निषिद्धसंभाषण इति केचित् । कारणादप्यन्यपत्न्या संभाषणं कुर्वन्प्रथमसाहसं दण्डं प्राप्नुयाद्दापयितव्य इत्यर्थः ॥ ३५५॥ यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् ॥
न दोषं प्रामुयात्किंचिन हि तस्य व्यतिक्रमः || ३५६ ।। पूर्वस्य प्रत्युदाहरणमेतत् । अनाक्षारितोऽप्यकारणात्संभाषयन्मिश्रयन्पूर्वदण्डभाक् ॥ ३५६ ॥ परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा ॥
aai as संभे स संग्रहणमाप्नुयात् ॥ ३५७ ॥
परस्य पत्न्येति प्रकृते पुनः परस्त्रीग्रहणं मातृभगिनीगुरुपत्न्यादीनामप्रतिषेधार्थं । १५ न हि ताः सत्यपि परसंबन्धित्वे परस्त्रीव्यपदेश्या तीर्थमुच्यते । येन मार्गेण नदीतडागादिभ्यो जलमानेतुमवतरन्ति स हि विजनप्रायो भवति । नानुदकार्थे न तत्र संनिधीयते सङ्केतस्थानं तादृशमत्र कल्पितायामवश्यमेव गन्तव्यमहमपि संनिधीयमानो नाशंक्यो भविष्यामीति उदकार्थी दिवा शौचाचारं वा करिष्यन्प्रतिपालयन्निति जना मंस्यन्ते । प्रदेशान्तरे तु किमत्रायं प्रतिपालयतीति शङ्का स्यादतस्तीर्थे प्रतिषेधः । अरण्यं हि २० ग्रामाद्विजनो देशो गुल्मवृक्षलतादिगहनो वनवृक्षसंततो नदीनां संभेदः समागमः ।
सोऽपि हि सङ्केतस्थानं स संग्रहणं स्मृतं येनकेनचित्संबन्धेन संबन्धिनि तस्या वस्त्रमाल्यादि दानेनोपकारकरणं तद्दात्रोपक्रान्तं भोजनपानादिना केलिपरिहासो वक्रभणितादिना प्राप्नुयात् । परस्त्रीकामत्वं संग्रहणम् । अतश्च यस्तत्र दण्डः सोऽस्य स्यादित्युक्तं भवति । अनाक्षारितस्यापि सत्यपि कारणेऽयं प्रतिषेधः । यत्त्वापस्तं बेनोक्तं " नासंभाष्य २५ स्त्रियमतिव्रजेदिति " तदन्येषु संनिहितेष्वेतच्छास्त्रज्ञेषु प्रकाश्ये एतच्छास्त्रं भगिनी नमस्ते इत्याद्यभिवादनमविलम्बमानेन कर्तव्यम् || ३५७ ॥
१ ण-र - पतीत्यन्यत्रादृष्टदोषः ।
For Private And Personal Use Only