________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। साहसे वर्तमानं तु यो मर्षयति पार्थिवः ॥ ___स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ॥ ३४७ ॥
अयमप्यर्थवादः । साहसे स्थितं पुरुष यो मर्षयति प्रकृत्यर्थेऽयं णिच् । यो मृष्यति क्षमते स विनाशं प्राप्नोति द्वेष्यतां च प्रजासु प्राप्नोति द्वेष्यैश्चाभिभूयते ॥३४७॥
न मित्रकारणाद्राजा विपुलाद्वा धनागमात् ॥
समुत्बजेत्साहसिकान्सर्वभूतभयावहान् ॥ ३४८॥ अत आह पार्श्वतीयस्य कस्यचित्स्नेहहेतोरमात्यादिना प्रार्थ्यमानो न मृष्येत् । अथवा स एवातिबहुधनं ददातीति नापेक्षेत । सर्वेषां भूतानां भयमावहन्ति साहसिकाः । अयमप्यर्थवादः ॥ ३४८॥
शस्त्रं द्विजातिभिग्राह्य धर्मो यत्रोपरुध्यते ॥ द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ ३४९ ॥ आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे ॥
स्त्रीविषाभ्युपपत्तौ च प्रन्धर्मेण न दुष्यति ॥ ३५० ॥ “ वैणवी धारयेद्यष्टिम् ” इति विधानादनुदितशस्त्रग्रहणाः श्रोत्रियाः स्वर्बलाविष्टं भवति च साहसिके बलातिशयधायी शस्त्रमतः साहसिकत्वाच्छताय शस्त्रग्रहणमप्राप्तं १५ विधीयते । शस्त्रं द्विजातिभिग्राह्यामिति । एतावता वाक्यं विच्छिद्यते । अवशिष्टं तु "नन्धर्मेण" इत्यनेनाभिसंबध्यत इत्यतो द्वे एते वाक्ये । ये त्वेतेप्वेव निमित्तेषु ग्रहणमिच्छन्ति नान्यदेति तेषामर्कितपोपनताततायीमुखपतितस्याशस्त्रस्य का गतिः । न हि ते शस्त्रग्रहणं तस्य प्रतिपालयन्ति । अथैवं व्याख्यायते " धर्मो यत्रोपरुद्धयते" " विप्लवे कालकारिते ” राजनि व्यतिक्रान्ते संस्थायां प्रवृत्तायां शस्त्रं ग्राह्यं । अन्यदा तु सौराज्ये २० राजैव रक्षतीति न हि प्रसार्य हस्तौ राजा प्रतिपुरुषमासितुं शक्नोति। भवन्ति केचिदुरात्मानो ये राजपुरुषानपि शूरतमामियुक्तान्बाधन्ते शस्त्रवतस्तु विभ्यतीति सार्वकालिकं शस्त्रधारणं युक्तं । किं पुनर्ग्रहणमात्रं विभीषिकाजननमात्रम् ? नेत्याह । नन्धर्मेण न दुष्यतीति। हिंसापर्यन्तोऽयमुपदेशः । यत्वापस्तंवेनोक्तं न " ब्राह्मणः परीक्षार्थमपि शस्त्रमाददीतेति " असति यथाभिहते निमित्त आकर्षणस्य प्रतिषेधो न ग्रहणस्य विकोशा हि २५ परीक्ष्यन्ते।
धर्मस्योपरोधो यदा यज्ञादीनां विनाशः कैश्चित्क्रियते वर्णानां विप्लवोऽव्यवस्थानं वर्णसंकरादि शवेकालकारिते राजमरणादौ तत्र स्वधनकुटुंबरक्षार्थ शस्त्रं ग्राह्यम् ।
१ ण-र-विनाशनाशु । २ फ-स । ३ ण-र-रथास्त्रम् । ४ ण-र-शंकया । ५ फ-कार्यकाल- ।
For Private And Personal Use Only