________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७००
मेधातिथिभाष्यसमलंकृता।
[अष्टमः
इति सामान्यं मन्यन्ते प्रदर्शनाच्चाश्वगोरथादीनां । तत्र केवलानामश्वानां रथस्य च दण्डश्चिन्त्यः । स्मृत्यन्तरे केवलानामश्वानां चौरदण्डस्योक्तत्वात् । यद्यप्ययुक्तानामपि सिद्धो ये तु प्रोत्साह्य नयनं हरणं मन्यन्ते तेषामश्वरथशब्देन रथकारो लक्ष्यते ।
रथकर्तेति । स च सर्वशिल्पार्थ शिल्पिनां हरणे चौरदण्डः । अश्वानामपि प्रोत्साहनं ५ वडवादर्शनेन ॥ ३४३ ॥
अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ॥ यशोऽस्मिन्मामुयाल्लोके प्रेत्य चानुत्तमं सुखम् ॥ ३४४ ॥
अनेनान्तरप्रक्रान्तेन मार्गेण चौरनिग्रहं कुर्वाणो यशः सकलजनसाधुवादो अस्मिल्लाके यावज्जीवं प्रेत्य मृतस्यानुत्तमं स्वर्गाख्यं सुखमश्नुत इति । प्रकरणोप१० संहारोऽयम् ॥ ३४३ ॥
ऐन्द्र स्थानमभिप्रेप्सुर्यशचाक्षयमव्ययम् ॥
नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥ ३४५॥ सहो बलं तेन वर्तते साहसिकः । दृष्टादृष्टदोषानपरिगणय्य बलमात्रमाश्रित्य स्तेयहिंसासंग्रहणादि परपीडाकरेषु वर्तमानः प्रकाशं पुरुषः साहसिकः । तदुक्तं १५ " स्यात्साहसमिति " । न स्तेयादिभ्यः पदार्थान्तरं साहसं किन्तु प्रसाकारणात् तान्येव
साहसोनि भवन्ति । यद्यप्यग्निदाहवस्त्रपाटनादि साऽपि द्रव्यनाशात्मकत्वात्सिद्धैवेति तस्य निग्रहो नोपेक्षेत न विलंबेत क्षणमपि यदा गृहीतस्तदैव निगृहीतव्यः । इन्द्रस्वामिकं स्थानं स्वर्गाख्यमैन्द्रं तदाभिमुख्येन प्राप्तुमिच्छन् । अथवा स्वमेव राज्यपद
मैन्द्रमिव गच्छन्नविच्चालित्वसामान्यं निग्राह्य निग्रहेण हि प्रतापानुग्रहाभ्यां प्रना अनु२० प्रवर्तन्ते । तदुक्तं " समुद्रमिव सिन्धव " इति । यशोऽक्षयमव्ययं च द्वैधविशेष्यविशेषणे
स्थानमव्ययं यशोऽक्षय॑मिति । अथोभयेनापि यशो विशिष्यते । क्षयो मात्रापचयः । व्ययो निरन्वयविनाशः । उभयमपि तन्नास्ति । न मलिनीभवति यशो न कदाचिद्विच्छिद्यते । भूतार्थवादस्तुतिरियम् ॥ ३४५ ॥
वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः॥
साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥ ३४६॥ ।
अयमपरार्थवादो निग्रहविधिः स्तुत्यर्थः । वाचा दुष्टो वाग्दुष्टस्तस्करश्चौरदण्डेनैव दण्ड्यः । पारुण्यकृत् दण्डः प्रहरणोपलक्षणार्थः । त्रिभ्य एतेभ्योऽनन्तरातिक्रान्तेभ्यः पापकारिभ्योऽयमतिशयेन पापकृत्तमः ।। ३४६ ॥
१ ण-र-अनन्तर । २ ण-र-करणे प्रवर्तमानः । ३ ण-र-स; ४ फ-करणान्येव । ५ ण-रसीभवन्ति । ६ ण-र-स्वयमेव । ७ ण-र-अधिवासत्वं । ८ ण-र-यशोव्ययमिति । ९ फ-तत्रास्ति ।
For Private And Personal Use Only