________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः।
६९९
योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् ।।
याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥ ३४१॥ अतिदेशोऽयं । यो ब्राह्मणश्चौरानुपजीवति स चोरवद्दण्ड्यः । याजनाध्यापनेनापि । अपिः क्रियान्तरसूचकः । तेन प्रतिग्रहप्रीत्यादायापि गृह्यते । क्षत्रियादीनामन्यथैव वार्ता स्वकर्मणा चोरधनं गृह्णतां । ब्राह्मणग्रहणं तु मया किल धर्मेणानितं ९ याजयतेत्यभिमाननिवृत्त्यर्थ । अदत्तमादत्ते गृह्णातीत्यदत्तादायी चोरः । लिप्सेत लब्धुमिछेदगृहीतास्वपि दक्षिणासु तत्संबन्धादेव चौरनिग्रहः ॥ ३४१ ॥
द्विजोऽध्वगः क्षीणवृत्तिविष द्वे च मूलके ॥
आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥ ३४२ ॥ द्विजग्रहणं शूद्रप्रतिषेधार्थ । अध्वगो नैकग्रामवासी । तत्रापि क्षीणवृत्तिः १० क्षीणपथ्योदनः। द्वाविक्षुदण्डौ मूल के प्रदर्शनार्थे चैतत्परिमितहरीतकमुद्गादिशमीधान्यानां । तथा च " शमीत्रपुसयुग्यघासेषु च नाप्रतिषेध " इति स्मृत्यन्तरं । परक्षेत्रात्परकीय. स्थानादित्यर्थः परिवृतोदपि ॥ ३४२॥
असंदितानां संदाता संदितानां च मोक्षकः ॥
दासाश्वरथहर्ता च प्राप्तः स्याचोरकिल्बिषम् ॥ ३४३॥ १५ पश्वादयो विमुक्तशृङ्खलादिबन्धना मुस्तादियवभूयिष्ठेषु विजनेषु वार्यन्ते । ततश्चेन्निद्रायति स्वामिनि पाले वा कश्चित्सन्दानवतः कुर्यात् । खलीनकबन्धादिना नूनं निनीषत्यसाविति शङ्कया चौरवद्दण्डयः । यस्तु स्वामिगृहच्युतं यूथभ्रंशागतं वा रक्षितुमेव वा बध्नीयान्न तस्य दोष एवं गवादीनामपि गले दामादि संजीत एष एव दमः । ये च संदिताः पादस्थशृङ्खलादिना तेषां मोक्षकः । दासांश्च रहसि प्रोत्साह्य २० भक्तदासादीनपहरति " अहं ते बहु ददामि किमेतं भनस" इति । कुलीनानां हरणे वध उक्तः । पुरुषाणामित्यत्रानेन दासा मुच्यन्ते । यद्येवं तत्रैव कुलीनमुक्तमेवं प्रोत्साह्य नयनग्रहणं न कर्तव्यं । तत्र प्रबलादिना चौर्येण वेति । अश्वस्थहर्तेति । अश्वानां स्थानां च महापशूनामित्यत्र राजसंबंधिनोऽश्वा इमे तु जनपदानां । राजेच्छया दण्डः । इह तु नियेतो वधः । यद्यपि बहवश्वोरदण्डास्तथापि स्मृत्यन्तरे
२५ "बंदियाहांस्तथा वाजिकुञ्जराणां च हारिणः। प्रसह्य घातिनश्चैव शूलमारोपयेन्नरान् " ॥ इति । इहापि सामान्यदण्डो येन येनेत्युपक्रम्य तत्तदेव हरेदिति । अन्ये त्वश्वयुक्तो रथ
१ फ-स्तेनं प्रतिगृह्णता । २ फ-वातादि । ३ फ-चौरं । ४ फ-ता। ५ ण-र-न्यस्तादि । ६ण-र-संजानः । ७ण-र-मिह । ८ फ-तत्प्रव । ९ण-र-नपातो। १०फ-सामान्यतो।
For Private And Personal Use Only