________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
अनपेक्षितमर्यादं नास्तिकं विप्रलंपकम् ॥
अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ ३१०॥ मर्यादा शास्त्रशिष्टसमाचारनिरूढा धर्मव्यवस्था या साऽनवेक्षिताऽतिक्रान्ता येन । नास्ति परलोको नास्ति दत्तं नास्ति हुतमिति नास्तिकः । प्रथमो रागादिना त्यक्तधर्मो वस्तुविपरीतोऽतिनिश्चयः । विलुम्पति हरति धनान्यसद्दण्डैः प्रजानां तत्तुल्योऽरक्षिता। ५ तमधोगति विद्यान्नरकपतितमधोगतं विद्यान्नरकपतितमेवाचिरात् । पाठांतरम् । असत्यं च नृपं त्यजेत् । अन्यदुक्त्वाऽन्यत्करोति यस्तं त्यजेत्तद्विषये नासीत् ॥ ३१० ॥
अधार्मिकं त्रिभिायैनिगृह्णीयात्प्रयत्नतः ॥
निरोधनेन बन्धेन विविधेन वधेन च ॥ ३११॥ अर्थवादैर्दृढीकृत्य निग्रहविधिमिदानी प्रस्तौति । अधार्मिकं प्रकरणाच्चौरः । तं १० त्रिमिनियमनप्रकारैनिगृहीयान्नियच्छेत् । न्यायो नियामकः । निरोधनं राजदुर्गे बन्धनागारे चरणबन्धस्तत्रैव रज्जुनिगडादिभिरस्वातन्त्र्योत्पादनं विविधो वधस्ताडनादारभ्य शरीरनाशनात् । प्राणत्यागपर्यन्तनिर्देशादेव त्रित्वे लब्धे त्रिभिरिति वचनमन्येषामपि नियमनप्रकाराणां परिग्रहणार्थ । तेन तप्ततैलसेकादयोऽपि परिगृहीता भवन्ति ॥ ३११॥
निग्रहेण हि पापानां साधूनां संग्रहेण च ॥
द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ॥ ३१२ ॥ ___ पापयुक्ताः पुरुषाः पापाः । तेषां निग्रहः। पूर्वोक्तयथाशास्त्रवद्वर्तिनः साधवः । तेषां सङ्गहोऽनुग्रहो यथाशक्त्युपकारः । तेन प्रूयते विपाप्मानो भवन्ति प्रायश्चित्तेन वेत्यर्थवादः । अर्थवा पापानुत्पत्तिरेव पूर्तत्वं ब्राह्मणा एव सततमिज्याभिः नित्यैहायज्ञादिभिः ॥३१२॥
क्षन्तव्यं प्रभुणा नित्यं क्षिपता कार्यिणां नृणाम् ॥
बालवृद्धातुराणां च कुर्वता हितमात्मनः ॥ ३१३ ॥ कार्यिणोऽर्थिप्रत्यर्थिज्ञातिसुत्दृदः कस्मिंश्चिद्धन्यमाने यदि तत्पिता तन्माता वा राजानं क्षिपेत्कुत्सयेत् अभिशपेद्वा तदा क्षमा कार्यो । बालादीनी कार्यिणामेवमात्मने हितं कृतं भवति क्षतव्यमित्येतद्विविधफलमेवात्महितम् ॥ ३१३ ॥
___यः क्षिप्तो मर्षयत्यार्त्तस्तेन स्वर्गे महीयते ॥
यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ ३१४॥ आतैर्दण्ड्यमानतत्संबन्धिभिरधिक्षिप्त आक्रुष्टो यन्मर्षयति न क्रुध्यति तेन क्षमणेन स्वर्गे महीयते । कण्वादिरयं । महत्त्वं प्राप्नोति । स्वर्गे कोपेन । तर्हि क्षमा
१ण-र-अधोगतम् । २ ण-र-रामादिना । ३ ण-र-न सत्यं । ४ ण-र-तीत्यसत्यं । ५ ण-र वा । ६ ण-र-ग्रहण। ७ ण-र-निरोधकः । ८ फ-पूर्ववाद्विपाप्मानो। ९ फ-अपरोर्थवादोष्टकं पापा-। १० ण-र-पूतनत्वं । ११ फ-नसतां भावो वा राजानापेक्षितुमिच्छेद्वा तदा । १२ ण-र-बालादीनामपि कार्यिणामपि । १३ " कण्वादिभ्यो यक्" व्या. सू. ३।१।२७॥ १४ ण-र-स्वर्गलोकेन ।
For Private And Personal Use Only