________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
६७९
अत्यन्ताल्पो यदि दण्डः कथंचिदनुग्राह्यतय तदा कार्षापणोवरो दण्डः । अन्यथा द्वौ त्रयः पञ्च वा पुरुषविशेषापेक्षयाऽपि दण्ड्यः । शूद्रः सर्वे वा पूर्ववत् ॥ २७५ ॥ मातरं पितरं जायां भ्रातरं तनयं गुरुम् ॥ आक्षारयञ्छतं दाप्यः पन्थानं चाददद्गुरोः ।। २७६ ।
आक्षारणं भेदनं द्वेषजननमनृतेन । ' एषा ते माता न स्नेहवती द्वितीये पुत्रे - ५ ऽत्यन्ततृष्णावती कनकमयमङ्गुलीयकं रहसि तस्मै दत्तवती इत्येवमाद्युक्त्वा भेदयति । एवं पितापुत्रौ जायापती भ्रातृन् गुरुशिष्यौ । तनयग्रहणं द्वितीयसंबन्धिप्रदर्शनार्थम् । अन्यथा मातरमित्युक्ते मातरं पुत्राद्भिन्तो दण्डः स्यान्न पुत्रं मातुः । यद्यपि भेदनमुभयाधिष्ठानं तथापि यन्मुखेन क्रियते स एव भेदयितव्य इति व्यवहारः। तत्रासति तनयग्रहणे प्रदर्शनार्थे यदैवमातरमाह 'नैप ते पुत्रोऽभक्तो दुःशीलच १० इत्येवमादिना मातरमाक्षारयति तत्रैव स्यान्न पुत्रं यथा दर्शितम् । अन्ये तु चित्तैकदर्थनोत्पादनमाक्षारणमाहुः। प्रवक्ष्यामि चैनं श्रुतं वाऽर्जयितुं तीर्थार्युपसवितुं तत्प्रवासशङ्कया च मानसी तृष्णया पीडा भवतीति तथा न कर्तव्यम् । यावद्गुरवस्ते जीवेयुस्तावन्नान्यं समाचरेन्न तैरननुज्ञात इति च । यत्तु विद्वेषणादिना चित्ते खेदोत्पादनं तत्र शर्ती न मुच्यते प्रतिरोद्धा गुरोरिति महत्वाद्दोषस्य । जायाया अनुकूलायाः पुत्रवत्याः करोत्यन्यं विवाह - १५ मित्येतदाक्षारणम् । एवं गुणवतः पुत्रस्याकारणेऽन्यकरणं गुरोः सर्वप्रकारं पन्थानमत्यजतः शतं दण्डः ॥ २७६ ॥
ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता ॥
ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥ २७७ ॥
ब्राह्मणक्षत्रियाभ्यां परस्पराक्रोशे कृते तयोरयं दण्ड इत्येवमध्याहारेण योजना । २० तादर्थ्ये चतुर्थी वा । तद्विनयाय दण्डः कर्तव्यः । पातकस्याक्रोशे कृते अयं दण्डो दुःखोत्पादनरूपे ॥ २७७ ॥
* विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः ॥
छेदवर्ज प्रणयनं दण्डस्येति विनिश्वयः || २७८ ॥
एवमेव प्रथममध्यमौ साहसावित्यतिदिश्यते । तेनैव क्रमेण वैश्यस्य शूद्राक्रोशे २५ प्रथमः । शूद्रस्य वैश्याक्रोशे मध्यमः । छेदवर्ज दण्डस्य प्रणयनामिति । एकजातिद्विजातिमित्यनेन जिव्हाछेदं प्राप्तं निवर्तयति । स्वजातिं प्रतीति । नैवं मन्तव्यं समानजातीयप्रतीति ं । किं तर्हि यात्र जातिरुपत्ता वैश्यशूद्राविति स्वग्रहण लोकाभिप्रायं
1
१ फ-+ युके । २ ण-र-कथंहरेत्सो तस्मै । ३ ण-र-मभया । ४ ण-र-चित्रकथितोंत्पादन माक्षरेणमाहु | ५ ण - ए - ६ फन् । ७फ भवति । ८ फ-शतान । ९ ण-र-ने । १० फ-प्रतीति । * [ पतितं पतितेत्युक्त्वा चोरं चौरेति वा पुनः । वचनात्तुल्यदोषः स्यान्मिथ्या द्विषतां व्रजेत १)
For Private And Personal Use Only