________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७८
मेधातिथिभाष्यसमलंकृता ।
। सप्तमः
नाम नातिंग्रहं त्वेषामभिद्रोहेण कुर्वतः ॥ निक्षेप्योऽयोमयः शङ्कवलन्नास्ये दशाङ्गुलः ॥ २७२ ॥
अभिद्रोह आक्रोशः । कुत्साबुद्धिाह्मणक त्वं मा मया स्पार्द्वष्टा एवमन्यदपि योज्यम् । ग्रहणं ग्रहः । निरुपपदं नाम गृह्णाति कुत्साप्रत्यययोगेन वा । ' देवदत्तकेति'। अभिद्रोहेण क्रोधेनाभिद्रोहः क्रोधः । गर्भः क्षेपः । न प्रणयेन । निःक्षेप्यः प्रक्षेप्यः । शङ्कः कीलकः । ज्वलन्नग्निना दीप्यमानोऽयोमयो लोहमयः॥ २७२ ॥
धर्मोपदेशं दर्पण विप्राणामस्य कुर्वतः ॥ तप्तमासेचयेत्तैलं वत्के श्रोत्रे च पार्थिवः ॥ २७३ ।।
अयं ते स्वधर्म इयं वाऽत्रेतिकर्तव्यता। मैवं कार्षीः। छांदसोऽसीत्येवमादिव्याकरण१० लेशज्ञानतया दुन्दुकत्वेन दर्पवन्तः शूद्रा उपदिशन्ति । तेषामेष दण्डः । यस्तु प्रणयात्
ब्राह्मणापाश्रयादेव व्यत्पन्नो विस्मृतं कथंचिद्देशकालविभागं स्मारयेत्पर्वाह्नकालं नातिकामयति क्रियतां दैवं कर्म देवांस्तर्पयोपवीती भव मा प्राचीनावीतं कार्पोरिति न दोषः । तप्तमग्निसंबन्धात्पीडाकरम् । आसेचयेत्क्षारयेत् । युक्तं वक्रे मुखेनोपदेशकत्वात् । श्रोत्रस्य कोऽपराधः । प्रागसतर्कादिश्रवणम् ॥ २७३ ॥
श्रुतं देशं च जातिं च कर्म शारीरमेव च ।। वितथेन ब्रुवन् दर्पाद्दाप्यः स्याविशतं दमम् ॥ २७४ ।।
सत्येन श्रुतेनैतदनेन सम्यक् श्रुतं इत्याह । श्रुतमेव वाक्षिपति । नैतत्संस्कारक यदनेन श्रुतमिति । ब्रह्मावर्तीयमभिजनीभिमानिनं वाह्यकोऽयमित्याह । एवं जातिब्राह्मणं क्षत्रियोऽयमित्याह क्षत्रिय वा बान्धवतया ब्राह्मण इति । कर्म स्नातक इति। शरीरावयवः शारीरेऽव्यङ्गं दुश्चर्मेति । वितथेन वितथमनृतं । ' प्रकृत्यादिभ्य ' इति तृतीया । अथवाऽयं धर्मो वैतथ्यं तस्य वाच्यं प्रति कारणता युक्तैव । स्वगुणमदात्परावज्ञानं दर्पः । अज्ञानात्परिहासतो वा न दोषः । कस्य पुनरयं दण्डः । सर्वेषामिति ब्रूमः । शूद्राधिकाराच्छूद्रस्यैवेति परे । द्विजातिविषये वैतथ्ये ॥ २७४ ॥
काणं वाऽप्यथ वा खजमन्यं वाऽपि तथाविधम् ।। तथ्येनापि बुवन्दाप्यो दण्डं कार्षापणावरम् ।। २७५ ॥
एकेनाक्ष्णा विकलः काणः। खञ्जः पादविकलः । तथाविधं कुणि विटपं तथ्येन ___ नासत्येनापि शब्दाद्वितथेन अकाणे काणे च काण इत्युक्ते काषोपणावरो दण्डः ।
१ण-र-ग्रहे । २ ण-र-निखयो । ३ ण-र-विष्याः। ४ -र-खेयः । ५ ण-र-प्रक्षेप्तव्यः । ६ फ-अथ । ७ ण-र-दिकाल । ८ ण-र-पूर्वद्भकाल । ९ण-र-असंतकादिश्रवणम् । १०-ण-र-व। ११ ण-र-ण-शावस्तीयं । १२ ण-र-जगानि । १ फ-जात्य । १४ ण-र-कुणि विपिट ।
For Private And Personal Use Only