________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः ||
स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ २४५ ॥ सुबोधोऽयं श्लोकः ॥ २४५ ॥
सीमां प्रतिसमुत्पन्ने विवादे ग्रामयोर्द्वयोः ॥ ज्येष्ठे मासि नयेत्सीमां संप्रकाशेषु सेतुषु ।। २४६ ॥ सीमां प्रति विवादे सीमानिमित्ते लक्षणेत्थंभूतेति प्रतेः कर्मप्रवचनीयत्वात् द्वितीयानिमित्तमपि लक्षणमिति शक्यते वक्तम् । सीमा मर्यादा ग्रामादीनां विभागः परिमणमियत्ता परिच्छेदनमिति यावत् । ज्येष्ठे मासि नयेन्निर्णयः कर्तव्यः । मासविशेषनिर्णये हेतुमाह । संप्रकाशेषु सेतुषु सेतवः सीमालिङ्गानि वक्ष्यमाणानि लोष्ठपाषाणादिविशेषजातीयसीमा ग्राह्या तृणजादीनि प्रागस्मात्कालादनुत्थितेषु तृणेषु लोष्ठपाषाणयारेन्यस्याश्च १० भूमेर्न विशेषो लक्ष्यते । पाषाणलक्षितायां यदा तत्र तृणानि न ज्ञायन्ते तदा सा सीमेति निश्चीयते । एवं वल्लीस्थानादिष्वपि । प्राग्वसंताद्वासंतिके दाहे विशेषो न लक्ष्यते । हेत्वभिधानाच्च यस्मिन्देशे यदा व्यज्यंते ततो मासात्कालहरणं कर्तुं नादेयमन्यदा तु लिङ्गाज्ञानार्थ कालापेक्षाऽपि भवतीत्येतावत्फलं ज्येष्ठग्रहणे ॥ २४६ ॥
सीमावृक्षां कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ॥ शाल्मलीन्साळतालांच क्षीरिणश्चैव पादपान ॥ २४७ ॥ पादपा वृक्षाः । क्षीरिणोकदुंबरेप्रभृतयः । एवं हि चिरस्थायित्वात्सीमादेश एक रोपयितव्या न ग्राममध्ये सीमादेशादन्यत्र क्रियमाणा न निश्चायकाः स्युः ॥ २४७ ॥ गुल्मान्वेणूंश्च विविधान शमीवल्लीस्थलानि च ।
शरान्कुब्जकगुल्मांश्च तथा सीमा न नश्यति ।। २४८ ॥ २० अश्मनोऽस्थीनि गोवाळांस्तुषान्भस्मकपालिकाः ॥ करीषमिष्टकांगारश्छिर्करा वालुकास्तथा ॥ २४९ ॥ उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
६७१
For Private And Personal Use Only
१५
सीमाज्ञाने नृणां वक्ष्य नित्यं लोके विपर्ययम् ॥ २५० ॥ कषमिष्टांगारान् शर्करा वालुकाश्च ह उपच्छनानि चान्यानि २५ सीमालिङ्गानि कारयेत् । शरान्मुक्तकुब्जँगुल्मांश्च तथा सीमा न नश्यति । संहतप्रकाण्डा dear गुल्मनि । वेणव आरग्वधादयः । बहुत्वाच्च विविधग्रहणम् । वत्यो व्रततयः । दीर्घाङ्करास्तृणजातयः । कृत्रिमा सशाडुलादिपिण्डिका । कुब्ज्यकस्य गुल्मत्वात्पृथगुपदेश
१ फ - सुप्रकाशेषु । २ णर-इयंत परिच्छिनत्ति । ३ फ-दाह्य । ४ णर-तु ५ णर-रि । ६ णर-व ।
७ र कुक्षक |