________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
पथिक्षेत्रनामान्तीयेभ्योऽन्यानि क्षेत्राणि तद्भक्षणे सपादपणो दण्डः । ननु चात्र स्वल्पेन दण्डेन भवितव्यम् । दूरक्षेत्रात्संन्निहित क्षेत्रे यं तु पन्थानमतिक्रम्य क्षेत्रियं वाहिग्राम च तत्र महान् दण्डो युक्तः । किमिति गवां पालो गन्तुं तत्र ददाति । नैष दोषः । यद्यत्र महादण्डो नोच्येत तदा प्रत्यहं प्रवेशनिर्गमैर्गवां भक्षयन्तीनां ग्रामान्तरक्षेत्राण्युत्सीदेयुः । दण्डात्तु महतो बिभ्यतो यत्नेन रक्षन्ति । अन्यत्र गोतृणविशेषार्था कथंचिन्नयति स्वल्पो दण्डः । अत्रापि विपालानां वारणमेव सर्वत्र क्षेत्रस्वामिनो गतफैलदेये । कुशलैः च ते परिमाणे कल्पिते । क्षेत्रमस्यास्तीति ब्रीह्यादित्वाटूक् । इति धारणैप निश्चय इत्यर्थः । सवत्र ग्रहणाच्च विपालेऽपि पशौ क्षेत्रिकस्य गतलाभः। यद्यपि पशुशब्दः सामान्यशब्दो
महिष्यजाव्युष्ट्रगर्दभादिषु वर्तते तथापि स्मृत्यन्तरदर्शनाद्गोष्वयं दण्ड इति मन्यते । तथाच १० गौतमः (अ. १२ सू. २१-२२) "दशमहिषीप्वजाविषु द्वावित्याद्यन्यत्र कल्पना" ॥२४२॥ अत्रापवादः
अनिर्दशाहां गां मृतां वृषान् देवपशूस्तथा ॥ सपालान्या विपालान्वा न दण्डयान्मनुरब्रवीत् ॥ २४३॥
गोग्रहणान्महिष्यादिषु दोषः । वृपाः सत्कारैर्देवपशवो देवयागार्थ यजमानेन १५ कल्पिताः । प्रत्यासन्नयागा अथवेष्टकादिकूटस्थापिता हरिहरादीना प्रकृतयो देवा उच्यन्ते ।
तेषां पशवः । तानुद्दिश्य केनचिदुत्सृष्टाः । तदा ह्यस्य देवानां पशूनां च स्वस्वामिसंबंधस्य संभवात् पुरुषस्वामिस्वामिभावस्य संभवात् देवायतनमण्डनानां चैष धर्मः । न तु तत्पालकैहिदोहाद्यथै ये देवगृहेषु धार्यन्ते । यतः पालका एव तेषां देवानामर्थ विनियुञ्जते । अतस्तत्र पालका एव स्वामिनः । अतो युक्तः स्वामिवतामन्येषां यो धर्मः स तत्र आयतनमण्डनस्थः परिगृहीताऽव्यवधानेन देवपशुशुद्धिमुत्पादयन्ति । वृषोत्सर्गादिविधानोत्सृष्टा वृषाः कैश्चित्परिगृह्यन्ते । ततः सपाला अथ चापरिगृहीतास्ततो विपाला उभयेषामयं दण्डः ॥ २४३ ॥
क्षेत्रिकस्यात्यये दण्डो भागाद्दशगुणो भवेत् ॥ ततोऽर्धदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु !! २४४ ॥
क्षेत्रस्वामिनः स्वक्षेत्रेऽत्ययोऽतिक्रमोऽपराधो यदि भवेत्स्वकृते अकाले वापनं निदानमयोग्यबीजवापः । स्वपशुभिर्भक्षणं गिरणं वा विदितफलके प्रायश इत्यादि तदा राज्ञो यावान्भाग आगच्छति तं दशगुणं दण्डनीयः । अथ तस्याज्ञातमेतत्प्रयुक्तैर्भूत्यैः क्षेत्रजागर्यानियुक्तैर्वा अपराद्धं तदाऽर्धदण्डो भृत्यानामत्यये क्षेत्रकस्य दण्ड इति संबन्धः ।
क्षेत्रप्रसङ्गादत्रेदमुक्तम् ॥ २४४ ॥ १ फ-पातप्रमादासन्निहिते । २ फ-क्षेत्रं वा । ३ फ-क्षेत्रिणो। ४ णर-फलं देयं । ५ णर-सोक्षारः। ६ गर-मुख्यस्य । ७ फ-य । ८ णर-गृहे वा विदितफलप्रवेशः। ९ णर-अपत्याय क्षेत्रिकस्य ।
For Private And Personal Use Only