________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[ अष्टमः
आयुषः क्षयान्मृतेषु पशुषु स्वामिनः कर्णाद्यर्पणीयम् । गोरोचनां गवां शृङ्गेषु चूर्ण भवति । बस्तिरङ्गविशेषः । अङ्काः कर्णादयः स्वामिविशेषज्ञानार्थ चिन्हानि । तानपि दर्शयेत् । एवं पालस्य शुद्धिः । अङ्कन्दर्शनेन हि प्रत्यभिज्ञा भवत्ययं स पशुरिति ॥२३५॥
अजाविक तु संरुद्ध वृकैः पाले त्वनायति ।। यां प्रसह्य को हन्यात्पाले तत्किल्बिषं भवेत् ॥ २३६ ॥
अना चाविका चाजाविके । अविरेवाविकैडका । एते वृकैः शृगालप्रभृतिभिः संरुद्ध अवष्टब्धे प्रथमपात एव हते । अस्मिंश्चान्तरे सत्यामोक्षणेऽहतत्वान्न च पाल आयाति मोक्षयितुमनायत्यनागच्छति पाले यत्तत्र प्रसह्य बलेनाभिभूय वृको
हन्यात्पालस्य स दोषः। स्वामिनो दापयितव्यः। प्रायश्चित्तं चरेत् । गोर्महत्त्वाद्गोमायुना न १० शक्यते संरोद्भुमित्यजाविक इत्युच्यते । न पुनस्तद्रूपमतश्च बालानां गोवत्सानामेष एवं न्यायः ॥ २३६ ॥
तासां चेदवरुद्धानां चरंतीनां मिथो वने ॥ यामुत्प्लत्य को हन्यान्न पालस्तत्र किल्विषी ॥ २३७ ॥
अनाविकपूर्वश्लोके जात्यपेक्षं द्विवचनम् । पशुशकुनिद्वन्द्वत्वाद्विभापितकवद्भावः १५ इह तु तासामिति व्यक्त्यपेक्षो बहुवचने परामर्शः । अवरुद्धानां मिथ एकत्र प्रदेशे
स्थापितानां संहतीभूतानां दिग्भ्यो विदिग्भ्यश्च निरुद्धगमनानां वने चरन्तीनां दृष्टिगोचराणां यदि कुतश्चनकुंजात्संचारणोत्पतनानुक्रमेण निष्क्रम्य वृको हन्यान्न पालो दोषभाक् । अशक्यं ह्यनेकवृक्षापशरवल्लीगहनं वनं निर्विवरीकर्तुं छिद्रानुसारिणश्च वृकाः ।
मिथो ग्रहणाचातिदूरविप्रकृष्टासु वधे दोष एव । पालहस्तगताः पशवस्तदुपेक्षायां यदि दोष. २० माप्नुयुः स पालेनैव समांधेय इति सिद्धे एष प्रपञ्चः सुखावबोधार्थः ॥ २३७ ॥
धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः ॥ शम्यापातास्त्रयो वाऽपि त्रिगुणो नगरस्य तु ॥ २३८ ॥
चतुर्हस्तं धनुस्तेषां शतं । चत्वारि हस्तशतानि । समंततश्चतसृषु दिक्षु ग्रामस्य परीहारः कर्तव्यः । अनुलसस्या भूमिः पशूनां सुखप्रचारार्था कर्तव्या । दण्डयष्टिः सा २५ बोहुवेगेन प्रेरिता यत्र पतति ततः प्रदेशादुद्धृत्य पुनः पातयितव्या यावत्रिस्तस्य परिमाणो
वा शम्यापातः परिहारः । त्रिगुणो नगरस्य । ग्रामनगरे प्रसिद्धे । शम्यायाः पाताः प्रेरिताया वेगसंस्कारक्षयो भूमौ स्थानादि ॥ २३८ ॥ १ फ-पर्णा । २ णर-चो। ३ णर-+कर्तारी । ४ फ-अजाविको । ५ णर-विसावितैकवद्भावः । ६ फ-पेक्षेण । 'जर-कुतश्चिनिकुंजासारेणो । ८ णर-पक्षिवद्धन्यात् । ९ णर-समयारुयते । १. फ-या। ११ फ-बहु । १२ णर-नि ।
For Private And Personal Use Only