________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
६६७
स्वामिभिः कल्पयितव्यः । 'दिङ्गात्रप्रदर्शनार्थ श्लोकोऽयं । देशव्यवस्था त्वाश्रयणीया । भृर्ति निरूपयिष्यामीति ग्रामगोपालेनें यदि गावस्त्यक्ता भवन्ति न तेन स्वामिनमननुज्ञाप्य दशमी गौदति भक्तभूतोऽपि क्षीरेण विनिमयस्येति बुद्धया दुहीत तन्निवृत्त्यर्थमुक्तं गोस्वाम्यनुमत इति । स्वामिनोऽनुमतिमन्तरेण प्रवर्तमानो दण्ड्यः । सानन्तरोक्ता । अमृते भक्तादिना भृतिर्भवेत् । क्षीरभृतो वा एषा भृतिः । भृत्यो भरणार्थं न धर्माय प्रवृत्तो गोरक्षायाम् । अथवा स्वेच्छया दशम्या गोः क्षीरमाददानश्चोरः स्यात् । अस्मिंस्त्वनुज्ञाते भृतिस्तस्येयमिति न दोषः । अत्रापि स्वामिनोऽननुमत्या दोष एवेति चेत्सत्यं कल्प्या काचिदंडमात्रा । न चौरो भवत्यस्मिंस्तु चौरो निक्षेपहारी वा स्यात् । अयं श्लोक आदौ वक्तव्यः । अतोऽनंतरः क्वचित्पठ्यते ॥ २३२॥ नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् ॥ हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥ २३३ ॥
१०
नष्टं दृष्टिपथादपेतं न ज्ञायते क्व गतम् । विनष्टं कृमिभिः । आरोहकनामान: कृमयो गवां प्रजनवर्त्मनाऽनुप्रविश्य नाशयन्ति । श्वभिर्हतं प्रदर्शनार्थमेतत् । तेन गोमायुव्याघ्रादिहतानामेवैत्र स्थितिः । विषमे श्वभ्रदरीशिलादिसंकटादौ मृतं प्रदद्यात्पाल एव । हीनं पुरुषकारेण पुरुषव्यापारः पालस्य तत्र संनिधानात् वृकनिवारणं च दण्डादिना प्रवृत्तिः। तेनापेतम् । यदि व्याप्रियमाणो व्याघ्रादेर्निवारणे नैव समर्थः सहसैवोत्पत्य कश्चित् १९ पशुर्वेगेन श्वभ्रं गच्छेदनुगच्छताऽपि न शक्यः प्रत्यावर्तयितुं न पाले दोषः ॥ २३३ ॥
विघुष्य तु तं चौरैर्न पालो दातुमर्हति ॥
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ २३४ ॥ विघुष्याऽऽत्रुप्य पटहायुद्धोषणम् । चौरैर्हृतं पशुः पालो न दाप्यते । विघोषणं
च पालस्याशक्त्युपलक्षणार्थम् । यदि बहवश्चोराः प्रसह्य च मुष्णन्ति तदा पालो २० मुच्यते । सोऽपि यदि प्राप्तकालं तस्यामेव वेलायां स्वामिनः कथयति । देशे यत्र स्वामी संनिहितः कथं विज्ञातस्तत्र अथवा निवासदेशे स्वामिनः तत्र यद्यसावसंनिहितोऽपि भवति तथापि तस्त्थानीयो भवति यो राजानमधिकारिणं वा ज्ञापयित्वा चौरानभिद्रवति । स्वस्येति राजनिवृत्त्यर्थं । स्वो हि स्वामी स्वद्रव्यमोक्षणे यत्नं कुरुते न तथा पालज्ञापितो राजा । दुष्करा च राजज्ञापना पालस्य । अथ मुषित्वा गतेषु ज्ञापयेहुंष्येदेव ॥ २३४ ॥ २१ कर्णौ चर्म च वालांथ बस्ति स्नायुं च रोचनाम् ॥
पशुषु स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत् ॥ २३५ ॥
For Private And Personal Use Only
१ णर-न दिमात्र । २ र पाले । ३ पर- सः । ४ फ तस्य तावता दण्डमात्रं । ५ फ- स्वहतं । ६ फ-चपलस्य । ७ फ - निघोषकरणं । ८ फ- स्वामी न । ९ णर-ध्या । १० णर-अंकश्च ।