________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
. [ अष्टमः
एव निवृत्त्यनिवृत्ती विज्ञेये। अथापि वृत्तः पदार्थास्तथापि प्रत्याहरणं विधीयते । निप्पन्नेऽपि धनप्रयोगे स्वस्थाननीतेष्वपि रूपकेषु प्रत्यानयनं कर्तव्यमन्यतरानुशयात् । क्षयव्ययाः शास्त्रधर्मेण नीतेषु वोढव्याः । तथा च गृहीतमात्रेषु मासिकी वृद्धिमिच्छन्ति ।
यत्रैवं बन्ध एष भोक्तव्य इयन्तं कालमित्येवमाद्यन्तर्दशाहमनुशयो निवर्त्यते । ऋत्विजां ५ तु वरणं विवाह इव कन्यानां संविदे' दशाहादूर्ध्व प्रवर्तितव्यमस्मिन् शास्त्रे सति ॥ २२९ ।।
पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ॥ विवादं संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः ॥ २३० ॥
गवादिपशुविषये व्यतिक्रमे स्वामिनां पालानां च गोपालादीनां यो विवादो गौस्त्वया मे नाशिता तां मे देहीति पालोऽपि विप्रतिपद्यते मदीयो दोषो नाभवदित्यत्र १० वादपदे यद्धर्मतत्त्वं यादृशी व्यवस्था तां यथावन्निपुणतो वक्ष्यामीत्यवधानार्थः पिण्डीकृतप्रकरणोपन्यासः ॥ २३०॥
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ॥
योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥ २३१ ॥
दिवा पशूनां योगक्षेमे दोष उत्पन्ने — नष्टं विनष्टम् ' इत्यादिके वक्ष्यमाणे पाले १५ वक्तव्यता कुत्सनीयता । तेन स दोषो निवोढव्यः । रात्रौ स्वामिनो दोष उद्वन्धनादि
मृतानां तद्गृहे स्वामिगृहे यदि पालेन प्रवेशिता भवन्ति अन्यथा चेत्तु यदि रात्रावपि पालेन न प्रवेशिता अरण्य एव वर्तते तदा पालो दोषभाक् स्यात् । एतदुक्तं भवति । पालहस्तगर्ता गावो यदा क्षेत्रे कस्यचित्सस्यं भक्षयन्ति केनचिद्वा हन्यन्ते तदा पालस्य । अथ पालेन
समर्पितास्तदा स्वामिनः । अयोगक्षेमे योगक्षेमशब्दप्रयुक्तो लक्षणया । यथाऽन्धे २० चक्षुष्मानिति ॥ २३१॥ कोऽसौ योगक्षेमः । अतः प्रपञ्चयति
* गोपः क्षीरभृतो यस्तु स दुह्याद्दशतोवराम् ॥ ___ गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः ॥ २३२॥
गाः पाति गोपः गोपालकः । स कदाचिद्भक्तादिना भ्रियते कदाचित्क्षीरेण । तत्र २५ क्षीरभृतो दशभ्यो वरान् श्रेष्ठान् अवरान्वा संहितायामकारप्रश्लेषादक्षायामनुरूपकता । यस्य
नान्यदन्नं स एकस्या गोःक्षीरमादद्यात्दशतः।अनया कल्पनया न्यूनाधिकरक्षणं भूतिःकल्पयितव्या । एवं दोह्यादोह्यधेनुवत्सतरीदम्यवत्सकादिवारणे क्वचित्रिभागः क्षीरस्य कचिच्चतुर्भागः
* अयं श्लोः केपुचित्पुस्तकेषु ( णरज) “ तासां देवरुद्वानां ' इत्येतच्छोकात्परत उद्धतः । १णर-निवृत्तः । २ णर-प्रतीयते । ३ णर-अनुशयः । ४ णर-सविध । ५ पर-तत्वां । ६ णर-- गतानां यावान् बाधा ( कस्याचित)। ७ णर-सा । ८ फ-योगशब्द । ९फ-गां ।
For Private And Personal Use Only