________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
६६९
भार्या सा । अतस्तत्र द्रव्यान्तरवद्नुशयः । यथा च शूद्रकर्तृकेणाधानेनाहनीयो भवति सपिण्डायाश्च कृतेऽप्यग्निसंस्कारे विवाहस्वरूपत्वं तत्र तु प्रसिद्धम् ।। ___"संस्कारकरणादेकः प्रायश्चित्तीयते पुमान्" ।कन्या चान्यस्याप्यविवाह्या वसिष्ठवचनात् । यदि प्रजनविघातरोगगृहीतामूढा न त्यजति का तर्हि गतिः। प्रत्यधिकारे अन्यामुद्राहयिष्यति । सद्यस्त्वप्रियवादिनीतिवत् । कृते तु जातपुत्रायामाधाने यदि क्षयो व्याधिः ५ स्यात्तथापि नैनामधिविन्देदधिवेदनिमित्तानां परिगणनात् । तत्रापि यदि " कामतस्तु प्रवृत्तानाम् " इत्येतत्प्रयोजकमिष्यते न निवारयामस्तेनैव संक्षेपतः कन्यायां धर्मो यथाऽन्येषां द्रव्याणां दशाहादूर्ध्वमपि साम्ना प्रत्यर्पणं नैवं कन्यानां कृतविवाहानां शुल्कदेयानामपि प्राविवाहाव्यान्तरधर्मः । या तु धर्माय दीयते तस्या नैवानुशय इति वचनात् । तत्रापि " दत्तामपि हरेत्कन्यां ज्यायांश्चेद्वर आव्रजेत्" इत्यस्त्येवापहार आ सप्तमपदात् । सप्तमे १० तु पदे वरे दानानिवृत्तेर्गवादिद्रव्यदानवन्नास्त्यपहारः । अथैव केनचित्कस्मैचिद्गवि दत्तायां न तयोरन्योन्येच्छयाऽनुशयो दानादाने दानस्य तदानीमेव निवृत्तत्वात् । प्रतिगृहीत चेदात्रे पुनः प्रयछेत्तद्दानोत्तरमेव तत्स्यात्तत्पूर्वदाननिवृत्तिः । एवं सगणयोः कन्यावरयोनान्योन्येच्छया त्यागोऽस्ति प्रागपि विवाहात् । विवाहे कृते दोषवत्या अपि नास्ति त्यागः कन्यायाः । स्पृष्टमैथुना या कन्यैव न भवत्यतोऽसौ त्यज्यते। कन्याया यतो विवाहो विहितो १५ विवाहश्चोपयोगस्थानीयो यथा परिभुक्तं वस्त्रमन्तर्दशाहमपि नैव विक्रेत्रेऽयेते तथैव कन्या कृतविवाहा । पुनश्चायमर्थो निणेप्यते " सकृत्कन्या प्रदीयत" इत्यत्रान्तरे ॥२२८ ॥
यस्मिन्यस्मिन्कृते कार्ये यस्येहानुशयो भवेत् ॥
तमनेन विधानेन धम्र्ये पथि निवेशयेत् ॥ २२९ ॥ न केवलं वणिजां पण्यधर्मोऽयं दशाहिकोऽनुशयः । किं तर्हि । वेतनसंविदृद्धि- २० प्रयोगादिषु यस्मिन्यस्मिन्निति वीप्सयाऽशेषकार्यपरिग्रहोऽनेन विधानेन दाशाहिकेन विधिना । धर्मादनपेतो धर्म्यः पन्था मार्गः निवेशयेत्स्थापयेद्राजा । अतिदेशोऽयं कृते कार्य इति प्रक्रान्ते पुनः सर्वेण सर्वनिवृत्तेः । तत्र ह्यनुशयो भावः । स च निरूपिते स्थापिते वाऽन्तरेऽनुशमय्य दशाहप्रतीक्षणम् । यत्र पुनर्वृद्धयर्थं धनं नीतमृवित्तवाद्वृत्तो वेतनं च यद्दत्तं कृतसमये विरोध आरब्धस्तत्र नायं धर्म इति कोचित् । न हि कृतमकृतं २५ भवति । एतच्च न कृतं निवृत्तमुच्यते । न प्रकान्तं । न ह्ययं “ आदिकर्मणि क्तः" । न हि मुख्यार्थत्यागे कारणमस्ति । यत्तु कृतं नाकृतं भवतीति कृतमपि तत्साध्यकार्यप्रतिषेधादकृतमेव । यथा भुक्तं वातमिति लौकिकेष्वपि पदार्थेषु शास्त्रावसेयव्यवस्था । केषु शास्त्रत
१ याज्ञवलक्यस्मृ. आचारे ६५। २ ज-आसप्तमात्पदात् समगुणे चे वरे दानानिवृत्ते गवादि । ३ अ. ९ श्लोक. ४७ । ४ व्या. सू. ३१४१४
८४-८५
For Private And Personal Use Only