________________
Shri Mahavir Jain Aradhana Kendra
५
१०
www. kobatirth.org
६६४
मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः
दण्ड्यः । अन्ये मन्यन्तेऽल्पत्वाद्दण्डस्य महत्वाच्चाक्रोशस्येति करणस्य च पदार्थविपर्ययेऽ सक्कत्त्वेन दर्शनादकन्येति शब्दस्वरूपं विवक्षितम् । अकन्येयमित्येतेनैव शब्देनाक्रोशेत्तस्य शतं दण्डः । कः पुनरत्र विशेष: ? । उच्यते । स इदं वादी पृच्छयते कथमियमकन्येति । स चेद्र्यान्निर्लज्जा नृशंसाऽश्लील वादिनी नैप कन्यानां धर्मः । एतच्च न साधयेत्तदाऽयं दण्डः कन्यागुणनिषेध उक्ते सति । अथवा कन्याशब्दं प्रथमवयोवचनमाश्रित्य परीक्षे प्रार्थयमानस्य ब्रूयात्कितावँन्नासौ कन्या अतिस्वल्पा वृद्धा वा तत्र कन्या दत्ता यदि राजानं ज्ञापयेदभिरूपतमा कन्या मदीयां प्रार्थ्यमानाऽनेन तस्यामभिलाष एवमुक्त्वाऽथ पराजितं तत्र प्राप्तकालायां यद्येवमुक्तं तदा पराजितस्यायं दण्डः ॥ २२६ ॥ पाणिग्रहणिका मंत्राः कन्यास्वेव प्रतिष्ठिताः ।।
नाकन्यासु कचिन्नृणां लुप्तधर्मक्रिया हि ताः ॥ २२७ ॥
२०
Acharya Shri Kailassagarsuri Gyanmandir
पाणिग्रहणं विवाहो दारकर्म । तत्र विद्यमानत्वात्स चाग्निमयक्षतेत्येताभ्यां संबन्धेनासां विवाहे कर्तृत्वं दर्शयति । परमार्थतस्तु विवाहविधी कन्यामुपयच्छेदिति विहितं तादृशमेवार्थं मन्त्रा अभिवदन्ति । न पुनर्मन्त्रेषु कन्याशब्दश्रवणात्कन्यानां विवाहमन्त्राणामविधायकत्वात् । एष एवार्थस्तद्विपरीतप्रतिषेधमुखेन दृढीक्रियते । कन्यासु ११ क्वचिनृणाम् । न कस्यांचिद्वेदशाखायां मनुष्याणामकन्या विषयो विवाहः श्रुतः । लुप्तक्रियाः यासां धर्मेऽग्निहोत्रादावपत्योत्पादनविधौ चाधिकारो नास्त्यतस्ता न विवाह्याः । अतः कन्यामकन्येति वदन्महता दण्डेन योजनीय इति पूर्व श्लोकादनन्तरमुच्यते । अप्राप्तमैथुना स्त्री कन्योच्यते ॥ २२७ ॥
पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ २२८ ॥
दारा भार्या तस्या लक्षणं निमित्तं विवाहमन्त्रास्तैस्तत्र प्रयुक्तैर्विवाहाख्यः संस्कारो निर्वर्तते । द्विजातीनां पुनर्मन्त्राः । तत्र शूद्रस्य दारप्रसङ्गो न हि तस्य मन्त्राः सन्ति मन्त्रव सर्वान्येतिकर्तव्यतास्ति । अतो विवाहाख्यसंस्कारोपलक्षणं मन्त्रास्तेषां मन्त्राणां निष्ठा समाप्तिः सप्तमे पदे विज्ञेया लाजाहोममभिनिर्वर्त्य त्रिः प्रदक्षिणमग्निमावर्त्यं सप्तपदानि २५ स्त्री प्रकम्यते " इष एकपदी भव " इत्यादि यावत् " सखा सप्तपदी भवेति " । तस्मिन्प्रक्रान्ते कन्यायाः पढ़ें कन्यापितुर्वेदुर्वाऽनुशयो नास्ति | उन्मादवत्यपि भार्यैव । न त्याज्या | मैथुनवत्यास्तु नैवासौ विवाहः । सत्यपि लाजाहोमादावितिकर्तव्यतास्वरूपे न
१ फ-या । २ ण-र-प्रतिषेधे । ३ ण-र-किताव सैना । ४ फ- कस्यचित्स्वरूपा वृद्धादत्ता | ५ ण र अध्यारोपितः । ६ ण-र-सम्बन्धि तास्यं । ७ ण-र-यच्छति ।
For Private And Personal Use Only