________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
हरति जीविकाधनमर्नयितुं तथा पणभूमौ प्रसारितमप्रसारितं च भवति वणिनां तत्रेह एण्यग्रहणात्कश्चिद्विशेषो विवक्षितः । इतरथा क्रीत्वा मूल्येन इत्येतावदपेक्ष्यम् । कः पुनरसौ विशेषः ? उच्यते यत्क्रीतमपि पण्यत्वमजहद्वणिग्भिः क्रियते तर्हि विक्रयार्थमेव कीणन्ति । तेषां वणिजामितरेतरक्रीणतां विक्रीणानां च नारदीयो विधिरन्येषां मानव इति केचित् । किं पुनरत्र युक्तम् । पण्यधर्मादेर्व्यवस्था वाऽनुसरणीया । तथा चाश्वानां बलसञ्चारो ५ हस्तिनामङ्कुशारोहणं विक्रयविभावकमित्यादिना व्यवहारस्तेषु पण्येषु सिद्धो भवति। अविक्षितमविनष्टमुपनिध्यादौ वस्त्रादेर्यावन्नात्र नाशस्तावतो मूल्यमुपनिधात्रे दीयते । द्रव्यं तु गृह्णातीह त्वीपन्नाशेऽपि सर्व मूल्यं देयं केतुः ॥ २२३ ॥
* परेण तु दशाहस्य न दद्यान्नापि दापयेत् ॥
आददानो ददच्चैव राज्ञा दण्डयौ शतानि पट् ॥ २२४॥ १० दशाहात्परतो न क्रेता यावानुशयश्चापि विक्रेता यदि राजनि विवदतां तौ ततः षट् शतानि दण्ड्यौ । न दद्यादिति नायमदृष्टार्थः प्रतिषेधः । किं तर्हि ज्ञायते स्थितिरीदृशी । अनिच्छन्क्रेता दशाहादूर्ध्व न त्याजनीयो नापि विक्रेता ग्राहयितव्यः । अतश्च यदि साम्नोभयेच्छायां दानादाने स्यातां तत्र न कश्चिद्दोषः ॥ २२४ ॥
यस्तु दोषवती कन्यामनाख्याय प्रयच्छति ॥
तस्य कुर्यानृपो दण्डं स्वयं षण्णवति पणान् ।। २२५॥ या कन्या दोषैर्युक्ता सा च दात्रा वराय नाख्यायते न प्रकाश्यत एवमेव दीयते तत्र दातुर्दण्डो विदिते राज्ञा कार्यः । स्वयं ग्रहणमादरार्थम् । कन्यादोषाश्च धर्मप्रजासामर्थ्यविधातहेतवः । क्षयो व्याधिमैथुनसंबन्धश्च नोन्मत्ताया इत्येतत्प्रकरणोक्तो दण्डोऽयं वा ॥ २२५ ॥
२० अकन्येति तु यः कन्यां ब्रूयाद्वेषेण मानवः ।।
स शतं प्रामुयाद्दण्डं तस्या दोषमदर्शयन् ॥ २२६ ॥ अकन्या वृत्तमैथुनसंबन्धेति यो वदेत्तं च दोषं न भावयेत्तदा शतं कार्षापणं * [स्याच्चतुर्विशतिपणो दण्डस्तस्य व्यतिक्रमे।
पणस्य दशमे भागे दाप्यः स्यादतिपातिनि ॥१॥] [कीत्वा विक्रीय वा पण्यमगृह्णन्नददतस्तथा।
पणान्द्वादश दाप्यश्च मनुष्याणां च वत्सरान् ॥२॥] [पणान्द्वादश दाप्यः स्यात्प्रतिबोधेन चेद्भवेत् ।
पशूनामप्यनाख्याने त्रिपदादर्पणं भवेत् ॥३॥] १ ण-र-नहि २ फ-अविवक्षितं। ण र-ईषतु । ४ ण-सापि । ५ फ-अधिच्छेत्क्रेता। ६ -र-क्षत्रियो । ७ ण-र-च।
For Private And Personal Use Only