________________
Shri Mahavir Jain Aradhana Kendra
५
www. kobatirth.org
६६२
मेधातिथिभाष्यसमलंकृता
निगृह्य दापयेच्चैनं समयव्यभिचारिणम् || चतुः सुवर्णान पणिष्कांरछतमानं च राजतम् ।। २२१ ॥ निगृह्यावष्टभ्य पीडयित्वा काल्लाभमकारयित्वा दण्ड्यः । चत्वारि सुवर्णानि येषां निष्काणां परिमाणं ते चतुःसुवर्णा निष्काः । यद्यपि चतुःसुवर्णिको निष्क इत्यत्रोक्तं तथापि शास्त्रान्तरात् " शाब्दं शतं सुवर्णानां निष्कमाहुर्महाधियः " इत्येवमादिपरिमाणान्तरं पश्येत् । विशिनष्टि संज्ञाकारणसामर्थ्यादेव लभ्यत इति चेत् पद्यग्रन्थत्वान्न दोषः। अन्ये तु सहार्थे बहुव्रीहिं कृत्वा त्रीन् दण्डानाहुः । चतुर्भिः सुवर्णैः सह पणिका दण्डनीयो दश निष्काः प्रतिपादिता भवन्ति । बहुव्रीहिंसिद्ध्यर्थं सहार्थे कथंचिन्मत्वर्थो योजितव्यः । न हि चित्राभिर्गोभिः सहितश्चित्रगुर्देवदत्त इति भवति । एते च १० त्रयो दण्डा यदि च त्रिभिरेक इति कार्यापेक्षया योजनं निर्वासनदण्डो न विकल्पते दण्डोऽयम् ॥ २२१ ॥
एतदण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः ||
Acharya Shri Kailassagarsuri Gyanmandir
[ अष्टमः
ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ।। २२२ ।। जातिसमूहेषु च नानाजातीयानां समानजातीयानां वा संघेषु तद्विषयो व्यभि१५ चारो । येषामित्यार्थः प्रकरणोपसंहारः || २२२ ॥
क्रीत्वा विक्रीय वा किंचिद्यस्येहानुशयो भवेत् ॥ सोऽन्तर्दशाहातयं दद्याच्चैवाददीत वा ।। २२३ ॥
यद्रव्यं प्रचुरक्रयविक्रयं व्यवहारकाले च गच्छति न नश्यति मूलतश्च नापचीयते पुताम्रभाण्डादिस्थिरा तादृशस्यानुपभुक्तस्य दशाहमध्ये यत्तु विरलकेम ( ? ) तृकं २० कश्चिद्देवयात्रोत्सव दौ विक्रीयते अनियतार्थं च तस्य तदहरपरेद्युर्वा । फलकुसुमादौ तु तत्क्षण एवानुशयः। पश्चात्रपः क्रीत्वा यस्यानुशयो न ममैतदुपयुज्यते स दशाहमध्ये दद्यात् । विक्रेता प्रतीपं गृह्णीयात् । विक्रेतुरनुशये आददीत । न मया साधु कृतं यद्विक्रीतमिति तदा क्रेता तस्मै प्रतिपादयितव्यः । एकस्थानवासिनां चैष कालो देशान्तरवासिनां तात्कालिकी प्रतिनिवृत्तिः । केचिद्गोभूम्यादिविषयं विधिमिममिच्छन्ति । न वस्त्रादौ । २५ स्मृत्यन्तरे हि वाणिक्पण्येऽन्यो विधिराम्नायते । एवं नारदः पठति ( ९ | १-३ ) “क्रीत्वा मूल्येन यः पण्यं दुष्क्रीतमिति मन्यते । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाह्वयविक्षतं” इति । “ द्वितीयेऽह्नि दत्ता मूल्यात्त्र्यंशांशमावहेत् । द्विगुणं तत्तृतीयेऽह्नि परतः क्रेतुरेव तत् ॥ " विक्रयये यद्द्रव्यं तत्पण्यं यद्विक्रीय तदुत्पन्नेन द्रव्यान्तरक्रयादिना पुरुषो व्यव
"
For Private And Personal Use Only
१ र अत्रोच्यते । २ ण-र-शास्त्रान्तरे साष्टशतं । ३ फ-विशिष्टं । ४ ण-र-एतच । ५ ण-रयदि वा त्रिभिरेव । ६ ण-र-योजना । ७ ण-र एवं । ८ फ-न । ९ ण-र-तत्र । १० ण-र-नमै त् । ११ ण र विक्रयावहेर्थे ।