________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय: ]
मनस्मृतिः ।
अथवा स्वामिनो वारयत्येनं च तत्कर्म कौरितं स्यात्स्वां भृतिं दत्वा तदा तत्सममसौ स्वस्थः कारयितव्यः । अथापि स्वामी ब्रूयान मे किंचित्कर्तव्यमस्तीति । तंत्रापि कृतानुरूपेण लभेतैव यथेोक्तमात्राम् ॥ २९८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ॥ विसंवदेन्नरो लोभातं राष्ट्राद्विप्रवासयेत् ॥ २२० ॥
एष धर्मोऽखिलेनोक्को बेतनादानकर्मणः ॥
अत ऊर्ध्वं प्रवक्ष्यामि धर्म समयभेदिनाम् ॥ २१९ ॥
वेतनादानकर्मण इति विवादपरस्यास्य नामधेयमेवमेतत्तेन न चोद्यमेतत् । कथं वेतनस्यादानकर्मोक्तं यावता दानकर्माप्युक्तं " न लभेतैव वेतनम् ” इति । नाम्नो हि येनकेनचिदन्वितेन संवन्धिंना नामता न विरुद्धा । न हि यावन्तः सूत्रार्थास्ते सर्वे प्रवर्तन्ते । तथा चाग्निहोत्रे यद्यप्यग्निप्रजापत्योर्होमस्तथाप्यग्निहोत्रमिति नाम प्रवर्तत एव । तदुक्तं तत्रैवं स्थूणादर्शे या च समानीचा स्यादिति समयसिद्धिः संङ्केत इदं मयाँ भवतामनुते १० निश्चितं कर्तव्यमित्यभ्युपगमः । तं भिन्दन्ति व्यतिक्रामन्ति ते समयभेदिनः । " संविश्व व्यतिक्रमः ” (अ. ८ श्लो. १ ) इति यदुद्दिष्टं तदिदानीमुच्यते । पूर्वेणाद्धेन पूर्वप्रकारेणोपसंहारोऽपरेण यथोद्दिष्टप्रकरणांतरचनम् ॥ २१९ ॥
६६१
१५
1
शालासमुदायो ग्रामस्तन्निवासिनो मनुप्या गृह्यन्ते । तेषामेव संविदः संभवात् । एवं ग्रामसमुदाय देशसंघ एकधर्मानुगतानां नानादेशवासिनां नानाजातीयानामपि प्राणिनां समूहः । यथा भिक्षूणां संघो वणिजां संघचातुर्विद्यानां संघ इति । ग्रामादीनां यत्कार्यं यथा पारग्रामिकैर्यामोनोऽपहतं प्रायः अस्माकीने गोप्रचारे गाश्चारयन्ति उदकं च भित्ता नयन्ति । तद्यदि वो मतं तद्यं एतदेषां कर्तुं न दद्मे । एवं नः प्रतिवर्धतां यदि तैः सह दण्डादण्डिर्भवति २० राजकुले वा व्यवहारस्तं सर्वे वयमेककार्या नो चेदुपेक्षामाह । तत्र ये किमिति प्राक्तनी ग्रामस्थितिस्तैर्व्यतिक्रम्यतेत्येवं प्रोत्साद्य विसंवदेद्बलात्तैरेव सह सङ्गच्छेत स्त्रेषु वाह्याभ्यन्तरः स्यात्स राज्ञा स्वराष्ट्रान्निर्वासयितव्यो निष्कासयितव्यः । स्वविषयेऽस्य वस्तुं न देयमेवं वणिमब्राह्मणादिकार्ये ईदृशे कृतसंवित्तेन नातिक्रमितव्यम् । यत्कार्य ग्रामाद्युपकारकं शास्त्राचारप्रसिद्धं पुरराष्ट्राविरोधि तत्संविव्यतिक्रमे दण्डोऽयं । लोभादिति २६ स्वेनोपकारगन्धेन परग्रामणीकृतेनास्वातन्त्र्यं लोभः | अज्ञानातु विसंवादमान्यस्य
कल्पः ॥ २२० ॥
For Private And Personal Use Only
१ फ - धारयत्यनेन । २ ण-र-कारि । ३ ण-र-अत्र । ४ ण-र-अति: । ५ फ- तलभेतैव । ६ - र· संबंधन नामताः न विरुध्यते । ७ फ-इदं यावता मनुते । ८ फ-रि । ९ फ-हतः प्राय आस्माकीने 1 ०१ फ-दग्ध एव दोषान् । १ फ-ता । १२फ-सुत्रे । १३ फ वेदकमिति । १४ फ-दे ।