________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
६६० मेधातिथिभाष्यसमलंकृता ।
[ अष्टमः उद्दिष्टेन मूल्येनोद्दिष्टं कर्म करोति स इह भूतोऽभिप्रेतः। भृत्यकर्मविशेषेण स्वीकृतो भृतः। देहि मे पञ्चरूपकाणीदं ते कर्म कर्ताऽस्मीयता कालेनेत्याभाप्य प्रविष्टः स चेत्कर्म न समापयति कृष्णलानि सौवर्णानि ताम्ररजतयोर्वा कर्मस्वरूपमनुबन्धादि च ज्ञात्वा दण्डचते। तानि च रूपकाणि वेतनाथै कल्पितानि न लभेत । यद्यना? दोन्न करोति यथोदित कर्म व्याध्यादिनाऽपीडितस्य दपोदकुर्वतो भूतिहानिर्दण्डनं च । अतः स एवं वक्तुं न लभते । यावन्मया कमीशः कृतम्तदानुरूप्येण देहीति । ऋत्विनामप्येवं दण्डं केचिदिच्छन्ति । स्वेच्छया त्यजतां तदयुक्तं । अत्र हि महाननर्थो यजमानस्य सामिकृत्ये यजमाने तो दण्डो महानत्र युक्तः । यजमानस्य च यन्नष्टं तद्दापनीयाँः । दीक्षोपसद्देवव्रतैः शरीरापचये समुत्थातव्यम् । अन्यो यः शिल्पी कंचनकर्मणि प्रवर्तयति तडागखनने देवस्य गृहकरणेऽहं ते समापयिता प्रवर्तस्वेति पश्चाच्चीपसरेत्तेन स्वामिनः क्षयव्ययायासाः सर्वे संवोढव्याः। भाण्डवाहवणिग्न्यायन । एष हि न्यायः कात्यायनेन सर्वत्रातिदिष्टः । भाण्डवाहकदोषेण वणिनो यदि द्रव्यं नश्येत्तद्भांडवाहको वहेत् । “यो वोऽन्यः कस्यचित्कर्मणि धनमाबध्यार्धतो निवर्तेतेति" कात्यायनीये सूत्रे
धनमाबध्याऽऽसज्य धनव्ययं कारयित्वा यद्यर्द्धकृते निवर्तेत सोऽपि तद्वहेदित्यनुपङ्गः । १५ एवं योऽपि पाण्मास्यः सांवत्सरो वा यथोपपादककर्मकारी भक्तदातस्तस्याप्येष एव
न्यायः । आह च नारदः ( ६।५) । "कर्माकुर्वन्प्रतिश्रुत्य कार्यों दत्वा भृतिं बलात्। भृतिं गृहीत्वाऽकुर्वाणो द्विगुणं भृतिमावहेत् ॥ " कालेऽपूर्णे त्यजन्कर्म भृतिनाशनमर्हति " ॥ २१६ ॥
अनार्तस्य दण्ड उक्तो भृतिहरणं च । आर्त्तस्येदानीमुच्यते - आर्त्तस्तु कुर्यात्स्वस्थः सन् यथाभाषितमादितः
स दीर्घस्यापि कालस्य तल्लभेतैव वेतनम् ॥ २१७ ॥
आतॊ यो भृतोऽर्द्धकृतं कर्म यदि हित्वा गच्छेत्स स्वस्थः सन्पुनरागत्य यथोक्तमादौ तत्कुर्यात् । बहुनाऽपि कालेन पीडया मुक्तः प्रत्यागतः कृतकर्मशेषे लभेतैव वेतनम् ॥ २१७ ॥
यथोक्तमाः सुस्थो वा यस्तत्कर्म न कारयेत् ॥ न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥ २१८ ॥
२०
१फ-भृत्यः २ फ-नि। ३ ण-र-लभते । ४ ण-र-वध्यादिना। ५ फ-यासः । ६ ण-र-एतं फ-यं । ८ फ-प्रवर्तकत्वेनेति । ९फ-त्रा । १० फ-क्षयायासाः । ११फ-अपि । १२ फ-आव यं । १३ फ-उपलभेत च।
For Private And Personal Use Only