________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९
अध्यायः ]
मनुस्मृतिः। पुनरप्रकाशः संवृत्तः । आत्मनीति । यथाऽन्ये भावाः प्रकृतावन्त(यन्त एवं सोऽन्यत्रेत्येवं न । किं तात्मन्येव प्रलीनः । न हि तस्यान्या प्रकृतिरस्ति यत्रान्तर्धीयेत सर्वभूतानां तत्प्रकृतित्वात् । जगत्सर्वव्यापारान्निवृत्तिर्वाऽन्तर्धानम् । भूयः कालं कालेन पीडयन् । सृष्देत्येतक्रियापेक्षः शताद्रष्टव्यः प्रलयकालं सर्गस्थितिकालेन विनाशयन् । भूयः पुनरित्यर्थः । वक्ष्यति 'अनन्ताः सर्गसंहारा' इति ॥ ५१ ॥
यदा स देवो जागर्ति तदेवं चेष्टते जगत् ॥
यदा स्वपिति शान्तात्मा तदा सर्व निमीलति ॥ ५२ ॥ स देवो यदा जागर्ति यदेतदिच्छतीदं जगदुत्पद्यतामेतां स्थितिं च कालमियन्तं लभतामिति तदा चेष्टते । मानसवाचिकभौतिकैर्व्यापारैरान्तरैर्बाह्येश्च श्वासप्रश्वासाहारविहारकृषियागादिभिर्युक्तं भवति । यदा स्वपिति यदा निवृत्तेच्छो भवति जगत्सर्गस्थितिभ्यां १० तदा सर्व निमीलति प्रलयं प्राप्नोति । जागर्यास्वापश्च प्रजापतेरिच्छा प्रवृत्तिनिवृत्ती उच्यते । शान्तात्मत्त्वं भेदावस्थोपसंहारः ॥ १२ ॥
तस्मिन् स्वपति तु स्वस्थ कर्मात्मानः शरीरिणः ॥
स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ ५३॥ पूर्वव्याख्यानश्लोकोऽयं विस्पष्टार्थः । स्वस्थे सुस्थिरे । शान्तात्मवच्छुद्धरूपे स्वात्म- १५ न्यवस्थानमौपाधिकभेदनिवृत्तिः । कर्मात्मानः कर्मप्रधानाः संसारिणः क्षेत्रज्ञाः शरीरिणः कर्मसंबन्धेन शरीरसंबन्धानुभावादेवमुच्यन्ते । तस्मिन्स्वपति शयाने स्वकर्मभ्यो निवर्तन्ते। शरीरचेष्टानिवृत्तिरेतेनोच्यते।मनश्च ग्लानिमृच्छति एतेनान्तरव्यापारनिन्वृत्तिः। अतो बाह्यान्तरव्यापारनिवृत्त्या प्रलयः प्रतिपादितो भवति । ग्लानिर्निरुत्साहः स्वव्यापारान्निःशक्ततामृच्छति प्राप्नोति ॥ ५३ ॥
युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि ॥
तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ ५४ ॥ यत्तदोर्व्यत्ययेनायं श्लोको व्याख्यातव्यः । अन्यथा पूर्व श्लोकापेक्षयेतरेतराश्रयः प्रसज्येत । एतदुक्तम् । यदा स्वपिति तदा निमीलति सर्वम् । सुखं स्वपिति निर्वृतः सुखस्वरूपमेव परं ब्रह्म न तस्य स्वापावस्थायां सुखमन्यदा दुःखम् । स्वापश्च तस्य यादृशः २५ स प्रागुक्त एव । निर्वतिश्च तस्य सर्वकालम् । न ह्यसौ परमात्माऽविद्योपप्लवतरङ्गैरामश्यते । केवलसुखमयस्तस्य सर्वस्य कृर्तृत्वं उपपद्यते। यथाऽयं पुरुष उपरतो गृहकृत्येभ्यः कृतकृत्यतयाऽर्जितं मया धनं गृहोपयोगि निरुपद्रवश्वास्मि संवृत्त इत्येवं सुखं स्वपिति निर्वृतो निरा
२०
For Private And Personal Use Only