SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । प्राक्कर्मण आरंभादतः क्रतुक्रियमाणं विगुणं भवति समाप्तिश्चापि कर्तव्येति विगुणं चेत्समापनीयमंगान्येव तदन्यकर्तृकाणि करिष्यामीति बुद्धिनिवृत्त्यर्थमुक्तमन्येनैवेति तावदेव त्रिगुणं यदशक्यं शक्यं तु सर्वे कर्तव्यम् । केचित्कारयेदिति ऋत्विजोऽपि संबन्धमाहुः । गृहीत्वा दक्षिणां वाऽधिकां दद्यात्स्वयमशक्नुवन्प्राग्दक्षिणाभ्यः शेषकर्मसमापने यजमान एवाडधिक्रियते ॥ २०८ ॥ 1 यस्मिन्कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः ॥ स एव तो आददीत भजेरन्सर्व एव वा ।। २०९ || ६५७ इदमपरं प्रकृतोपयोगि वैदिकं कथ्यते । वैदिके कर्मणि सामस्त्येन दक्षिणा आम्नायते न प्रतिपुरुषं विभागेन तस्य द्वादशशतं दक्षिणेति । तचेदेकेन त्वन्तराणि तद्विकाराण्यनुगच्छन्ति राजसूयादीनि तत्र च केचिदङ्गकर्मसु प्रतिपदमन्या दक्षिणाऽस्नाता १० पुरुषविशेषसंयोगेन हिरण्मये प्रकाशवदवयव इत्यादि ताः प्रत्यङ्गदक्षिणाः संपद्यन्ते । किमध्वर्योश्चातुर्विद्यावादिकवददातिसंबन्धः सर्वेषामृत्विजां दक्षिणाध्वर्यस्तु द्वारमात्रं उत तस्यैव सा अन्येषां प्रकृतांशः संशयोपन्यासार्थः श्लोकः । प्रतिपदं पुरुषविशेषाश्रया अङ्गेषु दक्षिणाः प्रत्यङ्गदक्षिणाः । अथवा वीप्सायां प्रत्यङ्गशब्दः । अङ्गमङ्गन्माश्रिताः प्रत्यङ्गाः । स एष ता आढ़ति मुख्य एव पुरुषस्य ददातिना संयोग उतं कर्तृत्वाविशेषादन्येऽपि भजेर १५ लभेरन् । प्रधानदक्षिणाया इव ॥ २०९ ॥ रथं हरेत चाध्वर्युर्ब्रह्मादाने च वाजिनम् ॥ होता वाऽपि हरेश्वमुद्गाता चाप्यनः क्रये ॥ २९० ॥ पुरुषविशेषमुक्तास्तदर्था एवेति निर्णयः । एवं ददातिर्मुख्यार्थो भवति । पुरुषसंयोगश्च नादृष्टार्थः । रथमध्वर्युराधाने हरेद्ब्रह्मा च वाजिनं वेगवन्तमश्चं होता वा अश्वं २० वृषमन्यं वा कासुचिच्छाखास्वाधान एता दक्षिणाः । अतः सोमक्रये यच्छकटं तदुद्वातुः । तत्र शकटेऽन्यतरोऽनङ्गान्युक्तः स्यात् । अन्यतरो वियुक्त इत्यपि पठ्यते । तेन च सोमः क्रीत उपाह्रियते । अन्ये अन्ये त्वपूर्वमन आहुर्न सोमोपाहरणार्थं न हि क्रयेण शक्यते विशेषयितुम् || २१० ॥ I एवं तावत्पुरुष विशेष संयोगिनीनामङ्गदक्षिणानां विधिरुक्तः । प्रधानदक्षिणानां सामान्यतः २५ श्रतानामिदानीं विभागमाह For Private And Personal Use Only १ ण-र-वारिकं । २ ण-र-परिक्रीणीते । ३ ण-र-वा । ४ फ-आयत्तेन । ५ फ- तच्चातिदेशेन । ६ फ-तत्रा । ७ फ- अजर्यकर्मसु ८ फ- ताचैव सामान्याऽन्येषां प्रकृत एवांशः । ९ फ-उत्तरकर्तृ । १० ण-र-+कथित्वा प्रश्नः ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy