SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५२ मेधातिथिभाष्यसमलंकृता। [ अष्टम चोरवच्छिाष्टिः पूर्वेणोक्ता । तया च शरीरनिग्रहस्तत्समधनं वैकल्पिके जातिभेदेन ब्राह्मणादन्यत्र प्रदेश उक्तोऽनेन निवर्त्यते । पुनर्विधानेन चोरवछिष्टिर्वाग्दण्डधिद्गण्डादिरूपैत्र समुच्चीयते । धनदण्डेन नाङ्गच्छेदादिरूपा । न च ब्राह्मणम्यापि वैकल्पिके पूर्वेण शारीरदण्डे प्राप्ते तन्निवृत्त्यर्थं पुनर्वचनम् युक्तम् । सामान्येन ब्राह्मणस्य शरीरदण्डप्रतिषेधात्। " न जातु ब्राह्मणं हन्यात्" इति (श्लो. ३८१)। उपनिधिः प्रीत्या यद्भुज्यतेऽविशेषेण । द्रव्यजातिनिग्राह्या जातिं च नापेक्षते । अन्यैस्तूपनिधिः परिभाषितः । स तत्रैव नेह परिभाषाया अकरणालौकिकार्थ एव ग्रहीतुं न्याय्यः । वक्ष्यति च "प्रीत्योपनिहितम्य च " इति ॥ १९३ ।। उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः॥ ससहायः स इंतव्यः प्रकाशं विविधैर्वधैः ।।१९४ ॥ उपधाव्यानः। छ त्यनान्तरम् । ता_नेकविधाः। द्रव्यपरिवर्तः कुंकुमं दर्शयित्वा कुसुंभादिदानं तुलादिमांनापचय इत्याद्याः । तत्र चान्यं विधिं वक्ष्यति “ नान्यदन्येन संसटम"इत्यादि । इह तु चित्रासनं राजत उपकारदर्शनं कन्यानुरागकथनमित्येवमाद्या गृह्यन्ते । चौरास्त्वां मुष्णन्ति यद्यहं त्वां न रक्षामि राजा तवात्यन्तं कुपितो मया तु बहु समाहितं राजतस्ते नगराधिकारं दापयामि मुख्यं वोपकारं करोमि पुष्पमित्रंदुहिता त्वत्यन्तमनुरागिणी १५ मद्धस्तै इदमुपायनं प्रेषितवतीत्येवमाद्यनृतमुक्त्वाऽऽत्मीयमुपायनमासँज्य बहु प्रतिनयन्ति । तत्समक्ष्यं च राजनि तत्समेवाकार्यान्तरमुपांशु निवेद्य कथयन्ति त्वदीयं कार्यमुपक्रान्तमित्येवमार्टीभिरुपधाभिः परद्रव्यं च भुञ्जते । तेषामयं राजमार्गे प्रकाशं विविधः कुठारशूलारोपणहस्तिपदमर्दनाद्यनेकोपायसाधनो वध उच्यते । अन्ये तु प्रकरणान्निक्षेपविषयमेवेद. माहुः । तत्र हि प्रतिपद्यान्यत्र मया निहितं स च न सन्निहितः श्वपरश्च आगच्छतीत्यसमर्पय२० न्हरतीति ॥ १९४ ॥ निक्षेपो यः कृतो येन यावांश्च कुलसन्निधौ ॥ तावानेव स विज्ञेयो विवन्दण्डमर्हति ॥ १९५॥ य इति निक्षिप्यमाणद्रव्यजातिनिर्देशः । यावानिति परिमाणम्य । य आह । सवर्णमेतम्य हस्ते मया निक्षिप्तं कांस्यं ददाति । शतं च स्थापितमधं ददाति । स २५ पृच्छयते । किं रहस्युत कस्यचित्समक्षमिति । स चेदाह कुलसंनिधी । कुलं साक्षिणः पुरुषास्तत्र ते पृष्टा यदाहुस्तदेव सत्यं वित्रुवन्विरुद्धं वाणो दण्ड्यते । तत्रापि यदि १र-चौरवच्छिष्यः । २ ण-र-शरीरो । ३ ण-र-को । ४ ण-र-प्रशक्तो । ५ ण-र-शरीर । ६ र-परिभाषया । ७ अग्रे १९७ श्लो. । ८ फ-जं । ९ -तचा । १० फ-मानपरिवती द्याः । ११ अग्रे २०४ श्लो. । १२ फ-चित्रासमन्तरान्यत । १३ फ-दि । १४ फ-दापय मे । १५ फ-पुत्र । १६ फमद्वस्तु । १७ ण-र-आनाय्य । १८ फ-ग्रुपाधिभिः। ९ फ-मेवमा: । २० ण-र-असन्निहितः । २१ ज-र-समर्पयन् । २२ प-र-रूपं । २३ फ- भवेदाह । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy