________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः । निक्षेपेष्वेषु सर्वेषु विधिः स्यात्त्वरिसाधने ।
समुद्रे नामुयात्किचिद्यदि तस्मान्न संहरेत् ॥ १८९ ॥ निक्षेपेषूपचयमानेष्वनन्तरोक्तो विधिः । साक्ष्यभाव ' इत्यादिः परमसाधनाथों चिज्ञेयः । समुद्रे 'निक्षेपेऽन्यदप्यस्मिन्मांडे द्रव्यमभून्नाशितं कृमिभिरित्यादिकं पर्यनुयोगं नाप्नुयान्निक्षेपधारी तत्र धारणकस्य । एवं मूपकादिनाशे द्रष्टव्यम् । यदि दारमये ५ भाण्डे वस्त्रादि स्थापितम् तीक्ष्णदशनैर्मूषकैर्दारु भित्वा भक्ष्येत न निक्षेपधारिणो दोषः । जत्रापि वासनपरिवेष्टितः म्थूलपोट्टलको मुद्रितो यदि निक्षिप्येत यत्तदीये दारुभाण्डे नैवमान्ति तदा बहिर्मूपकादिभक्षितेऽपि हि न दोषः । यदि चैतन्निक्षेप्युर्ज्ञानं भवति वारकेण परिभाषितं न मम भाण्डमन्यदस्ति चरित्रज्ञो वाऽस्य निक्षेप्ता कदाचित्प्रत्यासन्नो भवति ॥ १८९ ॥
चौरदृतं जलेनोढमग्निना दग्धमेव वा ॥
न दद्याद्यदि तस्मात्स न संहरति किंचन ॥ १९० ॥ चौरास्तु वेदिता अवेदिता वा मुरङ्गभिदादिना यदि मुप्णीयुः कृतरक्षासंविधाने धारणिके स्वामिन एव नाशः । जलेनोढमुदकेन देशान्तरं नीतम् ॥ १९० ॥
निक्षेपस्यापहारमनिक्षेप्तारमेव च ॥
सर्वैरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः ॥ १९१ ॥ हरति यो निक्षिप्तमसाक्षिकं योऽप्यपँनीय नीत्वा वा याचते तमन्विच्छेत् । अन्वेषणा तत्त्वपरिज्ञाने यत्नः । सर्वप्रमाणव्यापारेणोपाया प्रमाणा न सामादयो वा । तेन चलितवृत्तस्याप्रतिपाद्यमानस्य त डनबन्धनाद्यपि महति धने चोरवत्तत्त्वप्रतिपत्त्यर्थ प्रयोज्यम्। न तत्त्वानिश्चये निग्रहः । वैदिकग्रहणं स्तुत्यर्थम् ॥ १९१॥
__यो निक्षेपं नार्पयति यश्वानिक्षिप्य याचते ॥
तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥ १९२ ॥ निक्षिप्तमपह्नवानस्य निक्षिप्तयाचमानम्य दण्डोऽयम् । यावति धने मिथ्या प्रवर्तते तावद्दण्ड्यते ॥ १९२॥
निक्षेपस्यापहर्तारं तत्समं दापयेदमम् ॥
तथोपेनिधिहरिमविशेषेण पार्थिवः ॥ १९३ ॥ १ ज-र-परि । २ ज-शोधने । ३ फ-निक्षेपेण दाप्येऽस्मिन्; तत्सूत्रत्रयं अछेलेनेत्यादि । तत्रेदं सूत्रं पतितं तच्च लिखामि। । ४ फ-भक्षेत । ५ र-वेष्टयः । ६ फ-यदा तदा ये । ७ र-ज-अनिक्षिप्य । ८ र-तत्त्वनिश्चये । ९ र-ततोप ।
For Private And Personal Use Only