SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [अष्टमः तेषां प्राडिवाकप्रयुक्तनिक्षेप्तणां यदि द्रव्यं निक्षिप्तं न दद्याद्यथाविधीति यथाकृतपदेन व्याख्यातं स धारणकोऽवष्टब्धस्य राजपुरुषैरुभयमर्थिने राननिक्षेपं च दाप्यः । इति । धर्मस्य धारणा व्यवस्था । तात्पर्यमत्र व्याख्यातम् ॥ १८५ ॥ निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ॥ ___ नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ॥ १८६ ॥ उत्पत्त्यनन्तर उच्यते । निक्षेप्तुः पुत्रो भ्राता भार्या वा यस्य निक्षेप्तुन्ये स्वाम्यमस्ति भार्यायास्तावत्स्वाम्यमुक्तमेव । पुत्रस्यापि पैतामहे भ्रातुश्चैकंधनस्य । तत्र तेषां कश्चिद्यावन्निक्षेप्तर्यसंनिहिते देहि नोऽस्माकीनमेतदिति । तत्र कश्चिदनया बुद्धचा दद्यात्साधारणमेतदेकेन निक्षिप्तमपरेण नीतमिति को दोष इति । अत उच्यते । न देयौ निक्षेपोपनिधी प्रत्यनन्तरे। अर्थवादं हेतुसरूपमाह । नश्यतो विनिपाते तौ। विनिपातो ऽन्यथात्वं प्रत्यनन्तरस्य देशान्तरगमनादि। तस्मिन्नसति तौ हीयते । यदि तेन नीत्वा निक्षेप्तुं न दत्तं तदा तेन पर्यनुयुक्तस्य धारण्यकस्य किमुत्तरं त्वदीयेन भ्रात्रैतद्धनं साधारणस्वामिना नीतमिति नैतदुत्तरं " यथा दायस्तथा ग्रह" इत्युक्तम् । येनैव निक्षिप्तं स्वामिनाऽस्वामिना वा तस्मा एव देयं तस्यैवायं प्रपञ्चः । यदि तु प्रत्यनन्तरो विक्रियां न गछेत्तदा तद्दानेऽपि न १५ दोषः । तदाह अनिपाते त्वनाशिनौ । तत्र ह्यस्त्युत्तरं मानशत्तस्मादर्पयामि प्रत्यनन्तरेण नीते विनिपाते च तस्य निक्षेतृयाचमानाय स्वधनं दातव्यमिति श्लोकार्थः ॥ १८६ ॥ स्वयमेव तु यो दद्यान्मृतस्य प्रत्यनन्तरे ॥ न स राज्ञा नियोक्तव्यो न निक्षेतुश्च बन्धुभिः ॥ १८७॥ जीवतस्तस्पान्निक्षेप्तुः प्रत्यनन्तरदानं नास्तीत्युक्तम् । मृतस्य तु यस्वद्धनमस्ती२० त्यविनानते स्वयं दद्यान्न स व्यवहारलेखनादिक्लेशनीयोऽन्यदप्यस्ति न वेद वेति । यदि तस्याभविष्यधिकर्मिदमिव तदप्यदास्यमिति । न क्लिश्यते । अत्राप्याशङ्का यदि न निवर्तेत महाधनोऽसावभून्न चान्येन समं भुज्यते प्रमाणान्तरं निश्चयाय विचारणीयम् । विषायादिभिः शपथैर्नार्दनीयः । घटकोशसत्यतण्डुलास्तु न विरुध्यन्ते । न हि ते अतिक्लेशकराः । साक्ष्यभाव इत्यत्र द्वितीयो न्यासः। यश्च तयोासः स इहापि द्रष्टव्यः ।।१८७॥ अच्छलेनैव चान्विच्छेत्तमर्थ प्रीतिपूर्वकम् ॥ विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ १८८ ॥ १फ-साधारणा । २ र-भार्यायाः स्वाम्यमस्ति तावत् । भार्यायास्तावत्स्वाम्यमेव । ३र-वैवाधनस्य । ४ र-तैः।५ फ-तदीयेन । ६ र-द्युत्तरमानाह्य तस्मातदर्पयामि । ७ र-तद्धनहराय किं कुशन्नीत्यवि. जनीते । ८फ-किमपि । ९फ-विष दिभिः। १० फ-विनाशकरो यः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy