________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४७
अध्यायः ]
मनुस्मृतिः। निमित्तं केवल दंडविशेषस्तत्स्वरूपं च वक्तव्यमित्युत्तरः प्रपञ्चः । कीदृशोऽस्वामिविक्रयः कीदृशोऽनुशय इति स्वरूपं व्यवस्थाप्यते ॥ १७९ ॥
कुळजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि ॥
महापक्षे धनिन्याउँ निक्षेपं निक्षिपेन्दुधः ॥ १८० ॥ प्रख्याताभिननः कुलजः । यस्य पितृपितामहा विद्वांसो धार्मिका महापरिग्रहाः ५ स्वकुलांशं निगृहीत्वा नाकार्ये प्रवर्तते । स हि स्वल्पामपि गर्हणां सोढुमसमर्थः । नितरां न च निन्दन्ति जनाः । वृत्तं शीलमाचारो जनापवादभीरुता स्वाभाविकं संपन्न तद्युक्तः । धर्मवस्तु स्मृतिपुराणेतिहासाभ्याससंनाततदर्थावबोधः । सत्यवादी बहुकृत्वः कार्येष्वदृष्टाकार्ये संभाव्यमानो वृत्ताभिधानः । महापक्षः सुत्दृत्स्वननराजामात्याद्यनुग्रहीतमहिमहत्त्वेन दुष्टराजाधिकारिणां गम्यो न भवति । धनी स्वधनरक्षार्थमदृष्टभयाच्च १० न परद्रव्यापहारणे वर्तते । अस्ति मे पर्याप्तं धनं किं परकीयेन कथंचिज्ज्ञाते दण्ड्यः स्यामिति । आर्यों धर्मानुष्ठायी ऋजुप्रकृतिर्वा । निक्षिप्यमाणं सुवर्णादिद्रव्यं कर्म साधनेन घोच्यते । निक्षिपेक्षाथै स्थापयेद्बुधः । एवं निक्षिपन्प्राज्ञो भवति । अन्यथा मूर्खः संपद्यते । सुत्दृद्भूत्वोपदिशति । दृष्टं नायमदृष्टार्थोऽष्टकादिवदुपदेशः । ईदृशि पुरुषे निक्षिप्तस्य न विप्रत्ययो भवति एवंविधेन निक्षिप्तमनेनेति शङ्का न भवति । यस्तु १५ नग्नकितवपानशौण्डादिः स केनचिदाकृष्टोऽपि सस्पित्राऽस्य हस्ते निक्षिप्तं मया चेति न शङ्कास्पदं सुवर्णादेर्महतो धनस्य निक्षेपधारक इति काकणी मामिकेति युज्यमानो भवत्येव ॥ १८०॥
यो यथा निक्षिपेद्धस्ते यमर्थ यस्य मानवः ॥
स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥ १८१॥ २० यथेति । यादृशेन प्रकारेण समुद्रममुद्रं ससाक्षिकमसाक्षिकमित्येवमादि स तथैवेति । सोऽर्थो निक्षिप्तस्तथैव ग्रहीतव्यो यथा दायो दीयते निक्षिप्यते तथा गृह्यते । यत्रैतनिश्चितं भवति सर्वकालमेवास्य हस्ते समुद्रयित्वा स्थापयति । तत्र विप्रतिपत्तावमुद्रिते लब्धे धारणको यदि ब्रवीति नैष मुद्रयति निक्षिप्य मे बलाद्गच्छति तत्रैवं शङ्कास्पदं जीयते । प्रमाणान्तरात्प्रायशो मुद्रणमन्यदा तु मुद्रानाशे कियदपहारितमिति परि- २५
For Private And Personal Use Only