SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६४४ www.kobatirth.org २५ मेधातिथिभाष्यसमलंकृता । [ अष्टमः “मत्तोन्मत्ताताध्यधीनै बलवद्भिर्बलाकृतिः । असंवर्धेत योगाच्च व्यवहारौ न सिध्यति " ॥ इति सिद्धयत्येव न मानवद्भवति ॥ १६९ ॥ Acharya Shri Kailassagarsuri Gyanmandir त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ॥ चत्वारस्तुपचीयन्ते चित्र आढ्यो वणिङ्नृपः ॥ १७० ॥ परेणार्थ्यमाने साक्ष्यं प्रातिभाव्यं व्यवहारेण क्षणं च कर्तव्यम् । कुलादिभिर्न स्वयमुपेत्य हठात् । अतः स्वयं कुर्वन्तो न प्रमाणीभवन्ति । अथवा परस्यार्थ कुर्वन्तः क्लेशमाप्नुवन्ति । न ह्येषां स्वार्थगन्धोऽस्त्यतो बलान्न कारयितव्याः । कुलं वृद्धयुषाः परेण वाऽर्ध्यमाना विप्रादय उपचीयन्ते । अतो न हठादनिच्छन्विप्रं प्रतिग्रहीतव्याः । अथवा परसंबन्धिनोऽर्थायोपचयो विप्रस्यातः स्वार्था प्रवृत्तिर्न परार्थैव तेन विप्रेण न बलात्तदनादाने १० प्रवर्तनीयम् । हतबलसाध्यं दानमिति लोकप्रवादो न दापयन्तं निषेधति तदिच्छन्तं दापयेत् । याच्ञ्ज्या तु बलं एवमाढ्यः कुशीदवृत्तिर्धनवानिव न प्रयोजनीयः । किमिति कुसीदं व्यवहारेऽन्यस्मै ददाति न मह्यमिति । अथवा तेन बलवतोऽन्यस्मिन्नेच्छन्ति तययं कुर्वद्धनमारोपयितव्यम्। यतः परेणार्थ्यमान उपचीयते न बलात्प्रयुञ्जानः । शास्त्रनिषेधात् । एवं वणिक्कसीदी धनवृद्धिकाम एव व्यवहारयति । वणिक् पण्यजीवी । नृपो राजाऽपि प्रयुक्तराज१९ दम्डमाददान उपचीयते । न तु बलादिप्रोत्साहनेन व्यवहारयन् । तदुक्तं "नोत्साहायेत्स्वयं कार्यम् " इति । विप्रादीना विधिरनुवादो राज्ञो दृष्टान्तार्थः । अथवा सर्वस्योदाहरणप्रपञ्च्च1 स्तथाऽग्रेतनोऽपि ॥ १७० ॥ अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः || न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ १७१ ॥ करदण्डशुल्कादिशास्त्रविहितं वर्जयित्वाऽन्यत्पौरधनमनादेयं राज्ञा क्षीणकोशस्यापि । यत्तु शास्त्रन्यायागतं रक्षानिर्देशधनं तत्सूक्ष्मं कार्षापणमात्रमपि न त्यजेत् । तदुक्तं " वल्मीकपथवद्राजा कोशवृद्धिं तु कारयेत् " इति ॥ १७१ ॥ अनादेयस्य चादानादादेयस्य च वर्जनात् ॥ दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ १७२ ॥ अनादानामनादेयम् | अर्ह कृत्यस्तच्च दर्शितम् । दौर्बल्यं ख्यध्यते प्रकृतिमि - रस्माभिरस्मान्दण्डयति स्तेनाटविकसामन्तादीन्न शक्तो विजेतुमिति परे स्वशक्तिं प्रथ १ फ-क्षाप्यते । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy